SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ (१६) सूरपन्नति पाहुडे १२, १३ [३१] सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहिं य कलाहिं दाहिणपुरच्छिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं जोयं जोएति, तं० उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आदिच्चे, तंसमयं च णं चंदे केण० ?, ता चित्ताणं चरमसमए ★★★ ॥७८॥ बारसमं पाहुडं १२ ॥ ★★★ ता कहं ते चंदमसो वढ्ढोवड्डी आहि० ?, ता अट्ठपंचासीते मुहुत्तसते तीसं च बावद्विभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खसमयमाणे चंदे चत्तारि बायालसते छत्तालीसं च बावद्विभागे मुहुत्तस्स जाई चंदे रज्जति तं० - पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासा, ता अंधारपक्खो, ता णं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छातालीसं च बावट्टिभागा मुहुत्तस्स जाईचंदे विरज्जति, तं०-पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासी | ७९ | तत्थ खलु इमाओ बावट्ठि पुण्णमासिणीओ बावट्ठि अमावासाओ पं०, बावट्ठि एते कसिणा रागा बावट्ठि एते कसिणा विरागा, एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसरागवि रागसता भवंतीतिमक्खाता, अमावासातो णं पुण्णमासिणी चत्तारि बाताले मुहुत्तसते छत्तालीसं बावद्विभागे मुहुत्तस्स आहि०, ता पुण्णमासिणितो णं अमावासा चत्तार बायाले मुहुत्तसते छत्तालीसं बावद्विभागे मुहुत्तस्स आहि०, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आह, पुण्णमासिणीतो णं पुण्णमासिणी अट्ठपंचासीते मुहुत्तसते तीसं बावट्ठिभागे मुहुत्तस्स आहि०, एस णं एवतिए चंदे मासे एसं णं एवतिए सगले जुगे । ८०। ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोइस चउब्भागमंडलाई चरति एगं च चउवीसयसतभागं मंडलस्स, ता आइच्चेणं अद्धामासेणं चंदे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति, सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठाई जाई चंदे केणइ असामण्णकाई सयमेव पविट्ठित्ता २ चारं चरति, कतराई खलु ते दुवे अट्ठकाइं० ?, इमाई खलु ते बे अट्टगाइं० तं०-निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णमासिंतेणं, एताई खलु दुवे अट्टगाई जाई चंदे केणई असामणगाई सयमेव पविट्ठित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंलाई जाई चंदे दाहिणाते भागाए पविसमाणे चारं चरति, कतराई खलु ताई० ?, इमाई खलु ताइं० ?, तं० - विदिए अद्धमंढडले चउत्थे० छट्ठे० अट्ठमे० दसमे० बारसमे० चउदसमे०, एताइं खलु ताई सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तट्टिभागाई अद्धमंडलस्स जाई चंदे उत्तरा भागाए पविसमाणे चारं चरति, कतराई खलु ताई छ० ?, इमाई खलु ताइं छ० तं० तईए अद्धमंडले पंचमे० सत्तमे० नवमे० एक्कारसमे० तेरसमे० पन्नरसमद्धमंडलस्स तेरस सत्तट्ठिभागाइं, एताई खलु ताई छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावयाव पढमे चंदायणे समत्ते भवति, ता णक्खत्ते अद्धमासे नो चंदे अद्धमासे चन्दे अद्धमासे नो णक्खत्ते अद्धमासे, ता नक्खत्ताओ अद्धमासातो ते चंदेणं अद्धमासेणं किमधियं चरति ?, एगं अद्धमंडलं चरति चत्तारि य सत्तट्टिभागाइं अद्धमंडलस्स सत्तद्विभागं च एकतीसाए छेत्ता णव भागाई, ता दोच्चायणगते चंदे पुरच्छिमार भागाते णिक्खममाणे सत्त चउप्पण्णाई जाई चंदे परस्स चिन्नं पडिचरति सत्त तेरसकाई जाई चंदे अप्पणा चिण्णं चरति, ता दोच्चायणगते चंदे पच्चत्थिमाए भागाए निक्खममाणे छ चउप्पण्णाई जाई चंदे परस्स चिण्णं पडिचरति छ तेरसगाई जाई चंदे अप्पणो चिण्णं पडिचरति, अवरगाइं खलु दुवे तेरसगाई जाई चंदे केणइ असामन्नगाई सयमेव पविट्ठित्ता २ चारं चरति, कतराई खलु ताइं दुवे० १, इमाई खलु ताई दुवे० सव्वब्भंतरे चैव मंडले सव्वबाहिरे चेव मंडले, एयाणि खलु ताणि दुवे तेरसगाई जाई चंदे केणई जाव चारं चरइ, एतावता दोच्चे चंदायणे समत्ते भवति, ता णक्खत्ते मासे नो चंदे मासे चंदे मासे णो णक्खत्ते मासे, XOXORK श्री आगमगुणमंजूषा ११३६ ५६५
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy