________________
(१६) सूरपन्नति पाहुडे १२ [२९]
ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता अट्ठपंचासए मुहुत्ते तीसं च बावद्विभागे मुहुत्तग्गेणं आहिते०, ता एस णं अद्रा दुवालसखुत्तकडा चंदे संवच्छरे, ता से वति इंदियग्गेणं आहितेति वदेज्ना ?, ता तिन्नि चउप्पन्ने राइंदियसते दुवालस य बावट्टिभागा राईदियग्गेणं आहि० ?, तीसे णं० केवतिए मुहुत्तग्गेणं आहि०, ता दस मुहुत्तसहस्साई छच्च पणुवीसे, मुहुत्तसए पण्णासं च बावट्टिभागे मुहुत्तेणं आहि०, ता एएसिं णं पंचण्डं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडुमासे तीसतिमुहुत्ते गणिज्जमाणे केवतिए राइंदियग्गेणं आहि०, ता तीसं राइंदियाणं राइंदियग्गेणं आहि० ?, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता णव मुहुत्त सताई मुहत्तग्गेणं आहितेति वदेज्जा, ता एस णं अद्धा दुवालसखुत्तकडा उडुसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि० १, ता तिण्णि सट्टे राइंदियसते राइदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता दस मुहुत्तसहस्साई अट्ठ यं सयाइं मुहुत्तग्गेणं आहि०, ता एएसिं णं पंचण्हं संवच्छराणं चउत्थ आदिच्चसंवच्छरस्स आइच्चे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेण आहि० ?, ता तीसं राइंदियाई अवद्धभागं च राईदियस्स राइदियग्गेणं आहि०, ता से णं केवतीए मुहुत्तग्गेणं आहि० ?, ता णवपण्णरस मुहुत्तसए मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा आदिच्चे संवच्छरें, ता से केवतिए राइदियग्गेणं आहि० १, ता तिन्नि छावट्ठे राइदियसए राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता दस मुहुत्तसहस्साइं णव असीते मुहुत्तसते मुहुत्तग्गेणं आहिते०, ता एएसिं णं पंचण्हं संवच्छराणं पंचमस्स अभिवडियसंवच्छरस्स अभिवड्ढिते मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि० ? ता एकतीसं राइंदियाई एगूणतीसं च मुहुत्ता सत्तरस य बावद्विभागे मुहुत्तस्स राइदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता णव एगूणसट्टे मुहुत्तसते सत्तरस य बावट्टिभागे मुहुत्तस्स मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा अभिवडितसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि० ?, तिण्णि तेसीते राइंदियसते एक्कवीसं च मुहुत्ता अट्ठारस बावद्विभागे मुहुत्तस्स राइदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि ?, ता एक्कारस मुहुत्तसहस्साइं पंच य एक्कारस मुहुत्तसते अट्ठारस बावद्विभागे मुहुत्तस्स मुहुत्तग्गेणं आहिते० । ७२ । ता केवतियं ते नोजुगे राइदियग्गेणं आहि० ता सत्तरस एकाणउते राईदियसते एगूणवीसं च मुहुत्तं च सत्तावण्णे बावद्विभागे मुहुत्तस्स बावट्टिभागं च सत्तद्विधा छेत्ता पणपण्णं चुण्णियाभागे राइदियग्गेणं आहिक, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता तेपण्णमुहुत्तसहस्साई सत्त य उणापत्रे मुहुत्तसते सत्तावण्णं बावद्विभागे मुहुत्तस्स बावद्विभागं च सत्तट्ठिधा छेत्ता पणपणी चुणिया भागा मुहुत्तग्गेणं आहि०, ता केवतिए णं ते जुगप्पत्ते राइदियग्गेणं आहि० १, ता अट्ठतीस राइदियाई दस य मुहुत्ता चत्तारि य भागे बावट्ठिभागं च सत्तट्ठिधा छेत्ता दुवालस चुण्णिया भागा राइदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तम्मेणं आदि० ?, ता एक्कारस पण्णासे मुहुत्तसत्त
भागे बवभागं च सत्तट्ठिहा छेत्ता दुवालस चुण्णिया भागा मुहुत्तग्गेणं आहिं०, ता केवतियं णं जुगे राइदियग्गेणं आहि० ?, ता अट्ठारसतीसे राइंदियसते इंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० १, ता चउप्पण्णं मुहुत्तसहस्साई णव य मुहुत्तमताई मुहुत्तग्गेणं आहि०, ता से णं केवतिए
भागमुहुत्तग्गेणं आहि० ? ता चउत्तीसं सतसहस्साई अट्ठतीसं च बावट्ठिभागा मुहुत्तग्गेणं आहि० । ७३ । ता कता णं. एते आदिच्चचंदसंवच्छरा समादीया समप्पज्जवसिया आहि० १, ता साट्ठि एए आदिच्चमासा बावट्ठि एते चंदमासा एस णं अद्धा छखुत्तकडा दुवालसमयिता तीसं एते आदिच्चसंवच्छरा एक्कतीसं एते चंदसंवच्छरा तता णं एते आदिच्चचंदसंवच्छरा समादीया समपज्जपसिया आहि०, ता कता णं एते आदिच्चउडुचंदणक्खत्तासंवच्छरा समादीया समपज्जससिया आहि० ?,ता सट्ठि एते आदिच्या मासा एगद्वि एते उडुमासा बावद्वि एते चंदमासा सत्तट्ठि एते नक्खत्ता मासा, एस णं अद्धा दुवालसखुत्तकडा दुबालसभयिता सि एते आदिच्चा संवच्छरा एगहिं एते उडू संबच्छरा बावट्ठि एते चंदा संवच्छरा सत्तट्ठि एते नक्खत्ता संवच्छरा, तता णं एते आदिच्चउडुचंदणक्खत्तावच्छ समादीया समपज्जवसिया आहि०, ता कता णं एते अभिवड्डियआदिच्च उडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिता आहि० ?, ता सत्तावण्णं मासा सत्त य अहोरा एक्कारसय मुहुत्ता तेवीसं बावट्टिभागा मुहुत्तस्स एते षं अभिवह्निता मासा सट्ठि एते आदिच्चा मासा एगट्टि एते उडुमासा बावट्ठी एते चंदमासा सत्तट्ठी एते
& Person आगगुण २१३