________________
溪GK卐养产业
.. स्थ
99 9 90 9
बाइस्सइ० अस्सेसा सप्प० महा पिति० पुव्वाफग्गुणी भग० उत्तराफग्गुणी अज्जम० हत्थे सविया० चित्ता तट्ठ० साती वायु० विसाहा इंदग्गी० अणुराहा मित्त० जेट्ठा इंद० मूले णिरिति० पुव्वासाढा आउ० उत्तरासाढा विस्सदेवयाए पं० ॥४६॥ १०-१२ ॥ ता कहं ते मुहुत्ताणं नामधेज्जा आहि० ?, ता एगमेगस्स णं अहोरत्तस्स तीसं मुहुत्ता पं० तं०-‘रोद्दे सेते मित्ते वायु सुपीए तहेव अभिचंदे | माहिंद बलव बंभो बहुसच्चे १० चेव ईसाणे ||१६|| तट्ठे य भावियप्पा वेसमणे वारूणे य आणंदे । विजय वीससेणे पायावच्चे उवसमे य २०|| १७ || गंधव्व अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोम रिसहे सव्वट्ठे रक्खसे चेव ३०||१८||४७||१०१३ ॥ ता कहं ते दिवसा आहिय० ?, ता एगमेगस्स णं पक्खस्स पन्नरस २ दिवसा पं० तं० पडिवा दिवसे बितिया जाव पण्णरसीदिवसे, ता एतेसिं णं पण्णरसण्हं दिवसाणं पन्नरस नामधेज्जा पं० तं०- 'पुव्वंगे सिद्धमणोरमे य तत्तो मणोहरो चेव । जसमद्दे य जसोधर सव्वकामसमिद्धेति य ||१९|| इंदे मुद्धाभिसित्ते सोमणस्स
(१०)
जय बोद्धव्वे । अत्थसिद्धे अभिजाते अच्चासणे य सतंजए ||२०|| अग्गिवेसे उसमे दिवसाणं नामधेज्जाई । ता कहं ते रातीओ आहि० ?, ता एगमेगस्स णं पक्खस्स पण्णरस राईओ पं० तं० पडिवा राई बिदिया राई जाव पण्णरसी राई, ता एतासिं णं पण्णरसण्हं राईणं पण्णरस नामधेज्जा पं० तं०- 'उत्तमा य सुणक्खत्ता, एलावच्चा जसोधरा । सोमणसा चेव तवा, सिरिसंभूता य बोद्धव्वा ॥ २१॥ विजया य वेजयंती जयंति अपराजिया य इच्छा य। समाहारा चेव तथा तेया यता य अतिया ||२२|| देवाणंदा निरती रयणीणं णामधेज्जाई | ४८ || १०-१४।। ता कहं ते तिही आहि० १, तत्थ खलु इमा दुविहा तिही पं० तं० दिवसतिही राइतिही य, ता कहं ते दिवसतिही आहितेति वदेज्जा ?, ता एगमेगस्स णं पक्खस्स पण्णरस २ दिवसतिही पं० तं०-णं भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी, पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी, पुणरवि णंदे भद्दे जये तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणं, कहं ते इतिधी आहि० ?, एगमेगस्स णं पक्खस्स पण्णरस राति तिधी पं० तं० उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा, एते तिगुणा तिहीओ सव्वासिं रातीणं । ४९ ।। १०-१५॥ ता कहं ते गोत्ता आहि० ?, ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं अभियी णक्खत्ते किंगोत्ते पं० ?, ता मोग्गल्लायणसगोत्ते पं०, सवणे णक्खत्ता किंगोत्ते० ?, संखायणगोत्ते पं०, धणिट्ठाणक्खत्ते अग्गितावसागोत्ते पं०, सतभिसयाणकखत्ते कण्णलो (प्र० कल्लो) यणसगोत्ते पं०, पुव्वापोट्ठवताणक्खत्ते जोउकण्णियसगोत्ते पं०, उत्तरापोट्ठवताणक्खत्ते धणंजयसगोत्ते पं०, रेवतीणक्खत्ते पुस्सायणसगोत्ते पं०, अस्सिणीनक्खत्ते अस्सादणसगोत्ते पं०, भरणीणक्खत्ते भग्गवेससगोत्ते पं०, कत्तियाणक्खत्ते अग्गिवेससगोत्ते पं०, रोहिणीणक्खत्ते गोतमसगोत्ते पं०, संठाणाणक्खत्ते भारद्दायसगोत्ते पं०, अद्दाणक्खत्ते लोहिच्चायणसगोत्ते पं०, पुणव्वसुणक्खत्ते वासिगोत् पं०, पुस्से उमज्नायणसगोत्ते पं०, अस्सेसा मंडव्वायणसगोत्ते पं०, महाण० पिंगायणसगोत्ते पं०, पुव्वाफग्गुणी० गोवल्लायणसगोत्ते पं०, उत्तराफग्गुणी० कासवसगोत्ते पं०, हत्थे० कोसियगोत्ते पं०, चित्ता० दब्भियायणसगोत्ते पं०, साई० वामरछगोत्ते पं०, विसाहा० सुंगायणसगोत्ते पं०, अणुराधा० गोलव्वायणसगोत्ते पं०, जेट्ठा० तिगिच्छायणसगोत्ते पं०, मूले० कच्चायणसगोत्ते पं०, पुव्वासाढा० वज्झियायणसगोत्ते पं०, उत्तरासाढाणक्खत्ते किंगोत्ते पं० ?, वग्धावच्चसगोत्ते पं० ।५०।१०-१६॥ ता कहं ते भोयणा आहि० ?, ता एएसिं णं अट्ठवीसाए णक्खत्ताणं कत्तियाहिं दधिणा भोच्चा कज्जं साधिति, रोहिणीहिं वसभमंस भोच्चा कज्जं साधेति, संठाणाहिं मिगमंसं० अद्दाहिं णवणीतेण भोच्चा० पुणव्वसुणा घतेण० पुस्सेणं खीरेण० अस्सेसाए दीवगमंसं० महाहिं कसरिं० पुव्वाहिं फग्गुणीहिं मढकमंसं० उत्तराहिं फग्गुणीहिं णक्खी (प्र० भी ) मंसं० हत्थेण वत्थाणीपण्णं० चित्ताहिं मुग्गसूवेणं० सादिणा फलाइं० विसाहाहिं आसित्ति (प्र० न्नसि) याओ० अणुराहाहिं मिस्सकूरं० जेट्ठाहिं ओलटिंठएणं० मूलेणं मूलापन्नेणं० पुव्वाहिं आसाढाहिं आमलग (प्र० मालवे) सरीरे० उत्तराहिं आसाढाहिं विलेविं० अभीयिणा पुप्फेहिं० सवणेणं खीरेणं० धणिट्ठाहिं जूसेण० सयभिसाए तुवरीओ० पुव्वाहिं पुठ्ठवयाहिं कारिल्लएहिं० उत्तराहिं पुट्ठवताहिं वराहमंसं० रेवतीहिं जलयरमंसं० अस्सिणीहिं तित्तिरमंसं वट्टकमंसं वा० भरणीहिं तिलतंदुलकं भोच्चा कज्जं साधेति । ५१।१०-१७।। ता कहं ते चारा आहि० ?, तत्थ खलु इमा दुविहा चारा पं० तं० - आदिच्चचारा श्री आगमगुणमंजूषा - ११२७