________________
फ्रान
-८/ (२) पाहुडे, पाहुड पाहुठं १,२
[८] ॐ ॐ ॐ ॐ ॐ
एस में अद्धा तेसीयसतपहुप्पण्णो पंच दसुत्तरे जोयणसते आहि०, ता अब्भिंतरातो मंडलवताओ बाहिरं मंडलवतं बाहिराओ वा मंडलावताओ तर मंडलवतंसणं अद्धा केवतियं आहि० ?, ता पंच दसुत्तरजोयणसते आहिताति वदेज्जा, अब्भितराते मंडलवताते बाहिरा मंडलवया बाहिराओ मंडलवतातो अतिरा मंडलवता एस णं अद्धा केवतियं आहि० ?, ता पंच दसुत्तरे जोयणसते अडतालीसं च एगट्टिभागे आहि०, ता अब्भंतरातो मंडलवतातो बाहिरमंडलवता बाहिरातो० अब्मंतरमंडलवता एस णं अद्धा केवतियं आहि० ?, ता पंच णवुत्तरे जोयणसते तेरस य एगट्ठिभागे जोयणस्स आहि०, अब्भिंतराते मंडलवताए बाहिरा मंडलवया बाहिराते मंडलवताते अब्भंतरमंडलवया एस णं अद्धा केवतियं आहिताति वदेज्जा ?, ता पंच दसुत्तरे जोयणसए अआहियत्ति वदेज्जा २०
।। १-८ ।। ★★★ ता कहं ते तेरिच्छ्रगती आहिताति वदेज्जा ?, तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पं०, तत्थेगे एवमाहंसु ता पुरच्छिमातो लोअंतातो पादो मरीची आगासंसि उद्वेति से णं इमं इमं लोयं तिरियं करेइ त्ता पच्चत्थिमंसि लोगन्तंसि सायंमि सूरिए आगासंसि विद्धस्संति एगे एवमा०, एगे पुण० ता पुरच्छिमातो
अंतातो पातो सूरिए आगासंसि उट्ठेइ से णं लोयं तिरियं करेति त्ता पच्चत्थिमंसि लोयंसि सूरिए आगासंसि विद्धंसति, एगे एव०, एगे पुण० - ता पुरत्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिट्ठति से इमं लोयं तिरियं करेति ता पच्चत्थिमंसि लोयंसि सायं सूरिए आगासं अणुपविसति त्ता अहे पडियागच्छति त्ता रवि अवरभूपुरत्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिट्ठति एगे एवमा०, एगे पुण० - ता पुरत्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ उत्तिट्ठति, सेणं इमं लोयं तिरियं करेति त्ता पच्चत्थिमिल्लंसि लोयंतंसि सायं सूरिए पुढवीकायंसि विद्धंसइ एगे एव०, एगे पुण०- ता पुरत्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ उत्तिट्ठइ से णं इमं लोयं तिरियं करेइ त्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए पुढवीकायं अणुपविसर त्ता अहे पडियागच्छइ त्ता पुणरवि अवरभूपुरत्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ उत्तिट्ठइ एगे एव०, एगे पुण०- ता पुरत्थिमिल्लाओ लोयंताओ पाओ सूरिए आउकायंसि उत्तिट्ठइ से णं इमं लोयं तिरियं करेइ ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए आउकायंसि विद्धंसति एगे एव०, एगे पुण०- ता पुरत्थिमातो लोगंतातो पाओ सूरिए आउओ उत्तिट्ठति, सेणं इमं तिरियं लोयं तिरियं करेति त्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए आउकायंसि पविसइ त्ता अहे पडियागच्छति त्ता पुणरवि अवरभूपुरत्थिमातो लोयंतातो पादो सूरिए आउओ उत्तगे एव०, एगे पुण० ता पुरत्थिमातो लोयंताओ बहूइं जोयणाई बहूइं जोयणसताइं बहूई जोयणसहस्साई उड्ढं दूरं उप्पतित्ता एत्थ णं पातो सूरिए आगासंसि उत्तिट्ठति से णं इमं दाहिणङ्कं लोयं तिरियं करेति त्ता उत्तरद्धलोयं तमेव रातो से णं इमं उत्तरद्वलोयं तिरियं करेइ त्ता दाहिणद्धलोयं तमेव राओ, सेणं इमाइं दाहिणुत्तरडलोयाई तिरियं करेइ त्ता पुरत्थिमाओ लोयंतातो बहूई जोयणाई तं चेव उड्डं दूरं उप्पतित्ता एत्थ णं पातो सूरिए आगासंसि उत्तिट्ठति एगे एव०, वयं पुण एवं वयामो- ताजंबुद्दीवस्स पाईणपडीणायतउदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणपुरच्छिमंसि उत्तरपच्चत्थिमंसि य चउब्भागमंडलसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ठ जोयणसताइं उड्डुं उप्पतित्ता एत्थ णं पादो दुवे सूरिया आगासाओ उत्तिद्वंति, ते णं इमाइं दाहिणुत्तराई जंबुद्दीवभागाइं तिरियं करेति त्ता पुरत्थिमपच्चत्थिमाई जंबुद्दीवभागाई तामेव रातो ते णं इमाइं पुरच्छिमपच्चत्थिमाई जंबुद्दीवभागाइं तिरियं करेति त्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव रातो, ते णं इमाई दाहिणुत्तराइं पुरच्छिमपच्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं (१९६) करेति त्ता जंबुद्दीवस्स पाईणपडीणायत० एत्थ णं पादो दुवे सूरिया आगासाओ उत्तिद्वंति । २१★★★ ॥२- १॥ ★★★ ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहि० १, तत्थ खलु इमातो दुवे पडिवत्तीओ पं०, तत्थेगे एवमाहंसु- ता मंडलातो मंडलं संकममाणे २ सूरिए भेयघाएणं संकामइ एगे एव०, एगे पुण० - ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेति, तत्थ जे ते एवमाहंसु ता मंडलातो मंडलं संकममाणे भेयघाएणं संकमइ तेसिं णं अयं दोसे- ता जेणंतरेणं मंडलातो मंडलं संकममाणे २ सूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिं णं अयं दोसे, तत्थ जे ते एवमाहंसु ता मंडलातो मंडल
ॐ श्री आगमगुणमंजूषा -
ॐॐॐॐॐॐॐ