________________
听听听听乐乐乐明乐乐乐乐乐乐乐国乐乐乐乐乐乐国乐乐历历明明明明明明明明明明明明明明明明明明6C
( 0955555555555555
सिरि उसहदेवसामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइमहावीर वद्धमाणसामिस्स। सिरि गोयम - सोहम्माइ सव्व गणहराणं मणमो । सिरि सुगुरु - देवाणं णमो। श्रीसूर्यप्रज्ञप्त्युपाङ्गम् । नमो अरिहंताणं ॥ तेणं कालेणं० मिथिला नाम नयरी होत्था रिद्धस्थिमियसमिद्धा पमुइतजणजाणवया जाव पासादीया०, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे णामं चेइए होत्था वण्णओ, तीसेणं मिहिलाए जितसत्तू राया धारिणी देवी वण्णओ, तेणं कालेणं० तंमि माणिभद्दे चेइए सामी समोसढे परिसा निग्गता धम्मो कहितो पडिगया परिसा जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसिंपडिगते ।१तेणं कालेणं० समणस्स भगवतो महावीरस्स जेटे अंतेवासी इंदभूती णामे अणगारे गोतमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे जाव एवं वयासी ।२। 'कइ मंडलाइं वच्चइ१, तिरिच्छा किं च गच्छइ २ । ओभासइ केवइयं ३, सेयाई किं ते संठिई ४॥१॥ कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६ । के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥२॥कइकट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १०॥ किं ते संवच्छराणादी ११, कइ संवच्छराइ य १२ ॥३॥ कहं चंदमसो वुड्ढी १३, कया ते दोसिणा बहु १४। के सिग्घगई वुत्ते १५, कहं दोसिणलक्खणं १६||४|| चयणोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९। अणुभावे के व संवुत्ते २०, एवमेयाई वीसई ।।५||३| वड्ढोवड्ढी मुहुत्ताणमद्धमंडलसंठिई । के ते चिन्नं परियरइ, अंतरं किं चरंति य ॥६।। उग्गाहइ केवइयं, केवतियं च विकंपइ । मंडलाण य संठाणे, विक्खंभो अट्ठ पाहुडा ||७||४। छप्पंच य सत्तेव य अट्ठ तिन्नि य हवंति पडिवत्ती ।पढमस्स पाहुडस्स उ हवंति एयाउ पडिवत्ती ॥८॥५। पडिवत्तीओ उदए, तहा अत्थमणेसु य । भियघाए कण्णकला, मुहुत्ताण गतीति य ।।९।। निक्खममाणे सिग्घगई पविसंते मंदगई इय । चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥१०॥ उदयम्मि अट्ठ भणिया भेदग्घाए दुवे य पडिवत्ती। चत्तारि मुहुत्तगईए हुंति तइयंमि पडिवत्ती॥११॥६। आवलिय मुहुत्तग्गे एवंभागा य जोगस्सा । कुलाई पुन्नमासी य, सन्निवाए यम संठिई ॥१२॥ तार (य) ग्गं च नेता य १०, चंदमग्गति यावरे । देवताण य अज्झयणे, मुहुत्ताणं नामया इय ।।१३।। दिवसा राइ वुत्ता य, तिहि गोत्ता भोयणाणि य । आइच्चचार मासा य, पंच संवच्छरा इय २०||१४|| जोइसस्स य दाराई, नक्खत्तविजएऽविय २२ दसमे पाहुडे एए, बावीसं पाहुडपाहुडा ||१५||७। ता कहं ते वद्धोवद्धी मुहुत्ताणं आहितेति वदेज्जा ?, ता अह एकूणवीसे मुहुत्तसते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स आहितेति वदेज्जा ।८। ता जया णं सूरिए सव्वब्भंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति सव्वबाहिरातो य मंडलातो सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति एस णं अद्धाकेवतियं रातिदियग्गेणं आहितेति वदेज्जा?, ता तिण्णि छावढे रातिदियसए रातिदियग्गेणं आहितेति वदेज्जा ।९। ता एताए अद्धाए सूरिए कति मंडलाइं चरति ?,ता चुलसीयं मंडलसतं चरति, बासीति मंडलसतं दुक्खुत्तो चरति, तं०-णिक्खममाणे चेव पवेसमाणे चेव, दुवे य खलु मंडलाई सइं चरति, तं०-सव्वब्भंतरं चेव मंडलं सव्वबाहिरं चेव मंडलं ।१०। जइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवति सइं अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती णत्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुवालसमुहत्ते दिवसे णत्थि दुवालसमुहुत्ता राती भवति, दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे णत्थि अट्ठारसमुहुत्ता राती अस्थि दुवालसमुहुत्ता राती णत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे छम्मासे दोच्चे छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवति णत्थिपण्णरसमुहुत्ता राती भवति, तत्थ णं कं हेतुं वदेज्जा ?, ता अयण्णं जंबुद्दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पं०, ता जता णं सूरिए सव्वभंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अन्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अब्भितराणंतरं मंडलं
GC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听听听
(सौजन्य :- श्रीमति लीना मलाल शाह परिवार नपापास (5२७) प्रेरा :जीशभार (राया) 55555555555 श्री आगमगुणमजूषा- ११०६ 9555555555555555555$OOR
KORoy#