________________
NORO
(११)३६
[१६६]
43903555
अतीताइसमुधायपरूवणं] २१२१. १ णेरइयाणं भंते! णेरइयत्ते केवतिया वेदणासमुग्धाया अतीया ? गोयमा ! अणंता। केवतिया पुरेक्खडा १ गोयमा ! अणंता । एवं जाव वेमाणियते । २ एवं सव्वजीवाणं भाणियव्वं जाव वेमाणियाण वेमाणियत्ते । २१२२. एवं जाव तेयगसमुग्धाओ। णवरं उवउज्जिऊण णेयव्वं जस्सऽत्थि वेउव्विय-तेयगा । २१२३. १ णेरइयाणं भंते! णेरइयत्ते केवतिया आहारगसमुग्धाता अतीया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! नत्थि । २ एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीया असंखेज्ना, पुरेक्खडा असंखेज्जा । ३ एवं जाव वेमाणियाणं । णवरं वणस्सइकाइयाणं मणूसत्ते अतीया अणता, पुरेक्खडा अनंता । मणूसाणं मणूसत्ते अतीया सिय संखेज्जा सिय असंखेज्जा, एवं पुरेक्खडा वि। सेसा सव्वे जहा णेरइया । ४ एवं एते चउव्वीसं चउव्वीसा दंडगा । २१२४. १ णेरइयाणं भंते ! णेरइयत्ते केवतिया केवलिसमुग्धाया अतीया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! णत्थि । २ एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीता णत्थि, पुरेक्खडा असंखेज्जा । ३ एवं जाव वेमाणिया । णवरं वणप्फइकाइयाणं मणूसत्ते अतीया णत्थि, पुरेक्खडा अनंता । मणूसाणं मणूसत्ते अतीया सिय अत्थि सिय णत्थि । जदि अत्थि जहणणेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं सत्तपुहुत्तं । केवतिया पुरेक्खडा ? गोयमा ! सिय संखेज्ना सिय असंखेज्जा । ४ एवं एते चउव्वीसं चउव्वीसा दंडगा सव्वे पुच्छाए भाणियव्वा जाव वेमाणियाणं वेमाणियत्ते । [ सुत्ताइं २१२५-३२. समुग्घायसमोहयासमोहयाणं जीवाईणमप्पाबहुयं ] २१२५. एतेसि णं भंते! जीवाणं वेयणासमुग्धाएणं कसायसमुग्धाएणं मारणंतियसमुग्धाएणं वेउव्विसमुग्घाएणं तेयगसमुग्धाएणं आहारगसमुग्धाएणं केवलिसमुग्धाएणं समोहयाणं असमोहयाणं य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा आहारगसमुग्धाएणं समोहया, केवलसमुग्धाएणं समोहया संखेज्जगुणा, तेयगसमुग्धाएणं समोहया असंखेज्जगुणा, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, मारणंतियसमुग्धाएणं समोहया अनंतगुणा, कसायसमुग्धाएणं समोहया असंखेज्जगुणा, वेदणासमुग्धाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा । २१२६. एतेसि णं भंते! णेरइयाणं वेणासमुग्धाणं कसायसमुग्धाएणं मारणंतियसमुग्धाएणं वेउव्वियसमुग्धाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा ! सव्वत्थोवा णेरड्या मारणंतियसमुग्घाएणं समोहया, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, वेदणासमुग्घाएणं समोहया संखेज्जगुणा, असमोहया संखेज्जगुणा । २१२७. १ एतेसि णं भंते ! असुरकुमाराणं वेदणासमुग्धाएणं कसायसमुग्धाएणं मारणंतिय समुग्धाएणं वेउव्वियसमुग्धाएणं तेयगसमुग्धाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा असुरकुमारातेयगसमुग्धाएणं समोहया, मारणंतियसमुग्घाएणं समोहया असंखेज्जगुणा, वेयणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, वेउव्वियसमुग्धाएणं समोहया संखेज्जगुणा, असमोहया असंखेज्जगुणा । २ एवं जाव थणियकुमारा । २१२८. १ एतेसि णं भंते ! पुढविक्काइयाणं वेदणासमुग्धाएणं कसायसमुग्धाएणं मारणंतियसमुग्धाएणं समोहयाणं असमोहयाण य कयरे० ? गोयमा ! सव्वत्थोवा पुढविक्काइया मारणंतियसमुग्धाएणं समोहया, कसायसमुग्धाएणं समोहया संखेज्जगुणा, वेदणासमुग्घाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा । २ एवं जाव वणप्फइकाइया । णवरं सव्वत्थोवा वाउक्काइया वेउव्वियसमुग्धाएणं समोहया, मारणंतियसमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया असंखेज्जगुणा, वेदणासमुग्धाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा । २१२९. १ बेइंदियाणं भंते ! वेयणासमुग्धाएणं कसायसमुग्धाए मारणंतियसमुग्धाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा बेइंदिया मारणंतियसमुग्धाएणं समोहया, वेदणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, असमोहया संखेज्जगुणा । २ एवं जाव चउरिदिया । २१३०. पंचेंदियतिरिक्खजोणियाणं भंते ! वेदणासमुग्धाएणं कसायसमुग्धाएणं मारणंतियसमुग्धाएणं वेउव्वियसमुग्धाएणं तेयासमुग्धाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ १ गोयमा ! सव्वत्थोवा पंचेदियतिरिक्खजोणिया तेयासमुग्धाएणं समोहया, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, मारणंतियसमुग्धाएणं समोहया असंखेज्जगुणा, वेदणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, असमोहया संखेज्जगुणा । श्री आगमगुणमंजूषा - ११०१
ॐ