________________
CC%乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
KOR9555555555555 (१५) पण्णवणा कम्मगडिपर्य : २३ उद्देसक -२ [१४७] 55555555555555550xo! र भंते ! जीवा मिच्छत्तवेयणिज्जस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपणुवीसं पलिओवमस्स अमंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति।
१७१९. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं चउहि वासेहिं अहियं बंधति एवं मणुयाउअस्स वि । १७२०. सेसं जहा एगिदियाणं जाव अंतराइयस्स। [सुत्ताइं १७२१-२४. तेइंदिएसु कम्मपयडीणं ठिइबंधपरूवणं] १७२१. तेइंदिया णं भंते ! जीवा णाणावरणिज्जस्स किं बंधति ? गोयमा ! जहण्णेणं सागरोवमपण्णासाए तिण्णि सत्तभागा पलिओवमस्स असंखिज्जइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं जस्स जइ भागा ते तस्स सागरोवपण्णासाए सह भाणियव्वा । १७२२. तेइंदिया णं ० मिच्छत्तवेयणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवपण्णासं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चैव पडिपुण्णं बंधंति । १७२३. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडिं सोलसहिं राइदिएहिं राइंदियतिभागेण य अहियं बंधंति । एवं मणुस्साउयस्स वि। १७२४. सेसं जहा बेइंदियाणं जाव अंतराइयस्स। [सुत्ताई १७२५-२७. चउरिदिएसुकम्मपयडीणं ठिइबंधपरूवणं ] १७२५. चउरिदिया णं भंते ! जीवा णाणावरणिज्जस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवपण्णासाए तिणि सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं जस्स जइ भागा ते तस्स सागरोवमसतेण सह भाणियव्वा। १७२६. तिरिक्खजोणियाउस्स अस्स कम्मस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिं दोहिं मासेहिं अहियं । एवं मणुस्साउअस्स वि । १७२७. सेसं जहा बेइंदियाणं । णवरं मिच्छत्तवेयणिज्जस्स
जहण्णेणं सागरोवमसत्तं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । सेसं जहा बेइंदियाणं जाव अंतराइयस्स। [सुत्ताई १७२८म ३३. असण्णीसु कम्मपयडीणं ठिइबंधपरूवणं] १७२८. असण्णी णं भंते ! जीवा पंचेंदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं
सागरोवमसंस्सस्स तिण्णि सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं सो चेव गमो जहा बेइंदियाणं । णवरं सागरोवमसहस्सेण समं भाणियव्वा जस्स जति भाग त्ति । १७२९. मिच्छत्तवेदणिज्जस्स जहण्णेणं सागरोवमसहस्सं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणंतंचेवपडिपुण्णं। १७३०.१ णेरइयाउस्स जहण्णेणं दस वाससहस्साइंअंतोमुहुत्तंब्भझ्याई, उक्कोसेणं पलिओवमस्स असंखिज्जइभागंपुव्वकोडितिभागब्भइयं बंधंति। २ एवं-तिरिक्खजोणियाउस्स वि । णवरं जहण्णेणं अंतोमुहुत्तं। ३ एवं मणुस्साउअस्स वि। ४ देवाउअस्स जहाणेरड्याउअस्स। १७३१. १ असण्णी
णं भंते ! जीवा पंचेदिया णिरयगतिणामाए कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, म उक्कोसेणं ते चेव पडिपुण्णे। २ एवं तिरियगतीए वि। ३ मणुयगतिणामाए वि एवं चेव । णवरं जहण्णेणं सागरोवमसहस्सस्स दिवढे सत्तभागं पलिओवमस्स
असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णणं बंधंति । ४ एवं देवगतिणामए वि । णवरंजहण्णेणं सागरोवमसहस्सस्स एगं सत्तभागं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव दो पडिपुण्णं। ५ वेउब्वियसरीरणामए पुच्छा। गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखिज्जइभागेणंऊणए, उक्कोसेणं दोपडिपुण्णे बंधंति। १७३२. सम्मत्त-सम्मामिच्छत्त-आहारगसरीरणामाए तित्थगरणामाएयण किंचिंबंधति । १७३३. अवसिटुं जहा बेइंदियाणं । णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह भाणियव्वा सव्वेसिं आणुपुव्वीए जाव अंतराइयस्स। [सुत्ताई १७३४-४१. सण्णीसु कम्मपयडीणं ठिइबंधपरूवणं] १७३४. सण्णी णं भंते ! जीवा पंचेदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं,
उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साइं अबाहा०।१७३५. १ सण्णी णं भंते पंचेंदिया णिहापंचगस्स किं बंधंति? गोयमा ! जहण्णेणं + अंतोसागरोवमकोडाकोडीओ; उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा० । २ दसणचउक्कस्स जहा णाणावरणिज्जस्स।१७३६. ॐ १ सातावेदणिज्जस्स जहा ओहिया ठिती भणिया तहेव भाणिव्वा इरियावहियबंधयं पडुच्च संपराइयबंधयं च । २ असातावेयणिज्जस्स जहा णिहापंचगस्स।
GS$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2
明明明明明明明明明明
।
FroPro555555
श्री आगमगुणमंजूषा- १०८२E555555555PM