________________
GK
किरिया कति ? गोवमा ! मिच्छाईसणसल्लविरयस्स जीवस्स आरंभिया किरिया सिय कज्जति सिय नो कज्जति । एवं माय अप्यकिरिया । मिच्छादंसणवत्तिया किरिया नो कज्जति । १६५८. मिच्छादंसणसल्लविरयस्स णं भंते! णेरइयस्स किं आरंभिया किरिया कज्जति जाव मिच्छादंसणवत्तिया किरिया कज्जइ ? गोयमा ! आरंभिया वि किरिया कज्जति जाव अप्पच्चक्खाणकिरिया वि कज्जति, मिच्छादंसणवत्तिया किरिया णो कज्जइ । १६५९. एवं जाव थणियकुमारस्स । १६६०. मिच्छादंसणसल्लविरयस्स णं भंते! पंचेदियतिरिक्खजोणियस्स एवमेव पुच्छा। गोयमा ! आरंभिया किरिया कज्जइ जाव मायावत्तिया किरिया कज्जइ, अपच्चक्खाणकिरिया सिय णो कज्जइ, मिच्छादंसणवत्तिया किरिया नो कज्जति । १६६१. मणूसस्स जहा जीवस्स (सु. १६५७) । १६६२. वाणमंतरजोइसिय-वेमाणियाणं जहा णेरइयस्स (सु. १६५८) । [ सुत्तं १६६३. आरंभिया किरियाणं अप्पाबहुयं ] १६६३. एयासि णं भंते ! आरंभियाणं जाव मिच्छादंसणवत्तियाण य कयरे कयरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवाओ मिच्छादंसणवत्तियाओ किरियाओ, अप्पच्चक्खाणकिरियाओ विसेसाहियाओ, पारिग्गहियाओ विसेसाहियाओ, आरंभियाओ किरियाओ विसेसाहियाओ, मायावत्तियाओ विसेसाहियाओ। ★★★ ॥ पण्णवणाए भगवईए बावीसइमं किरियापयं समत्तं ॥ ★★★ २३. तेवीसइमं कम्मपगडिपयं पढमो उद्देसओ ★★★ [सुत्तं १६६४. पढमुद्देस्स अत्थाहिगारा] १६६४. कति पगडी १ कह बंधति २ कतिहि व ठाणेहिं बंधए जीवो ३ । कति वेदेइ य पयडी ४ अणुभावो कतिविहो कस्स ५ || २१७ || [सुत्ताई १६६५-६६. १ कतिपयडिदारं ] १६६५. कति णं भंते ! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ । तं जहा णाणावरणिज्जं १ दरिसणावरणिज्जं २ वेदणिज्जं ३ मोहणिज्जं ४ आउयं ५ णामं ६ गोयं ७ अंतराइयं ८ । १६६६. रइयाणं भंते ! कति कम्मपगडीओ पण्णत्ताओ ? गोयमा ! एवं चेव । एवं जाव वेमाणियाणं । [सुत्ताई १६६७-६९. २. कहबंधतिदारं] १६६७. कहण्णं भंते ! जीवे अट्ठ कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज्जं कम्मं णियच्छति, दरिसणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणिज्जं कम्मं णियच्छति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छति, मिच्छत्तेणं उदिण्णेणं गोयमा ! एवं खलु जीवे अट्ठ एवं चेव कम्मपगडीओ बंधइ । १६६८. कहण्णं भंते! णेरइए अट्ठ कम्मपगडीओ बंधति ? गोयमा ! एवं जाव वेमाणिए । १६६९. कहणणं भंते! जीवा अट्ठ कम्मपगडीओ बंधंति ? गोयमा ! एवं चेव । एवं जाव वेमाणिया । [सुत्ताई १६७०-७४. ३ कतिठाणबंधसारं] १६७०. जीवे णं भंते! णाणावरणिज्जं कम्मं ठाणेहिं बंधति ? गोयमा ! दोहिं ठाणेहिं । तं जहा रागेण य दोसेण य। रागे दुविहे पण्णत्ते । तं जहा माया य लोभे य । दोसे दुविहे पण्णत्ते । तं जहा कोहे य माणे य । इच्चेतेहिं चउहिं ठाणेहिं वीर ओवग्गहिएहिं एवं खलु जीवे णाणावरणिज्जं कम्मं बंधति । १६७१. एवं णेरइए जाव वेमाणिए । १६७२. जीवा णं भंते! णाणावरणिज्जं कम्मं कतिहि ठाणेहिं बंधंति ? गोयमा ! दोहिं ठाणेहिं, एवं चेव । १६७३. एवं णेरइया जाव वेमाणिया । १६७४. १ एवं दंसणावरणिज्जं जाव अंतराइयं । २ एवं एते एग - पोहत्तिया सोलस दंडगा । [सुत्ताई १६७५ ७८. ४ कतिपयडिवेददारं] १६७५. जीवे णं भंते! णाणावरणिज्जं कम्मं वेदेति ? गोयमा ! अत्थेगइए वेदेति, अत्थेगइए णो वेदेति । १६७६. १ णेरइए णं भंते! णाणावरणिज्जं कम्मं वेदेति ? गोयमा ! णियमा वेदेति । २ एवं जाव वेमाणिए। णवरं मणूसे जहा जीवे (सु. १६७५) । १६७७. १ जीवा णं भंते ! णाणावरणिज्जं कम्मं वेदेति १ गोयमा ! एवं चेव । २ एवं जाव वेमाणिया । १६७८. १ एवं जहा णाणावरणिज्जं तहा दंसणावरणिज्जं मोहणिज्जं अंतराइयं च । २ वेदणिज्नऽऽउय णाम गोयाई एवं चेव । णवरं मणूसे वि णियम वेदेति । ३ एवं एते एगत्त- पोहत्तिया सोलस दंडगा । [सुत्ताइं १६७९-८६. ५ कतिविश्राणुभावदारं] १६७९. णाणावरणिज्जस्स णं भंते! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्ध-फास-पुट्ठस्स संचितस्स चियस्स उवचितस्स आवागपतस्स विवागपतस्स फलपतस्स उदयचत्तस्स जीवेणं कडस्स जीवेणं णिव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिण्णस्स परेण वा उदीरियस्स तदुभएण वा उदीरिज्जमाणस्स गतिं पप्प ठितिं पप्प भवं पप्प पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णत्ते ? गोयमा ! णाणावरणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गल परिणामं पप्प दसविहे अणुभावे पण्णत्ते । तं जहा सोयावरणे १ सोयविण्णाणावरणे २ णेत्तावरणे ३ णेत्तविण्णाणावरणे ४ घाणावरणे ५ घाणविण्णाणावरणे
5 श्री आगमगुणमजूषा - १०७५