________________
FOR95555555555
(१५) पण्णवणा ओगाहणसंठाणपयं -२१
OCC乐乐听听听听听听听听听听听听须听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FMC
अच्चुयदेवसरीरे। ६ गेवेज्जगकप्पातीयवेमाणियदेवपंचेदियवेउब्वियसरीरे णं भंते ! किंसठिए पण्णत्ते ? गेयमा ! गेवेजगदेवाणं एगे भवधारणिज्जे सरीरए, से णं, समचउरंससंठाणसंठिए पण्णत्ते। ७ एवं अणुत्तरोववातियाण वि। [सुत्ताई १५२७-३२. वेउब्वियसरीरे पमाणदारं] १५२७. वेउब्वियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा !जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसतसहस्सं । १५२८. वाउक्काइयएगिदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेण अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं । १५२९. १ णेरड्यपंचेदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा भवधारणिज्जा उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंचधणुसयाइ । तत्थ णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं। २ रयणप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा
भवधारणिज्जा य उत्तरवेउव्विया य। तत्थ णंजा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त धणूई तिण्णि रयणीओ छच्च अंगुलाई। तत्थ म णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ। ३ सक्करप्पभाए पुच्छा । गोयमा ! जाव तत्थ
णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ। तत्थ णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं एक्कतीसं धणूई एक्का य रयणी। ४ वालुयप्पभाए भवधारणिज्जा एक्कतीसं धणूई एक्का य रयणी, उत्तरवेउब्विया बावढि धणूइं दोण्णि य रयणीओ। ५ पंकप्पभाए भवधारणिज्जा बावढि धणूइं दोण्णि य रयणीओ, उत्तरवेउव्विया पणुवीसं धणुसतं । ६ धूमप्पभाए भवधारणिज्जा पणुवीसं धणुसतं, उत्तरवेउव्विया अड्डाइज्जाइं धणुसताई। ७ दमाए भवधारणिज्जा अड्डाइज्जाइंधणुसताई, उत्तरवेउब्विया पंच धणुसताई। ८ अहेसत्तमाए भवधारणिज्जा पंच धणुसताई, उत्तरवेउव्विया धणुसहस्सं । एयं उक्कोसेणं। ९ जहण्णेणं भवधारणिज्जा अंगुलस्स असंखेज्जइभागं, उत्तरवेउव्विया अंगुलस्स संखेजइभागं । १५३०. तिरिक्खजोणियपंचेदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतपुहत्तं । १५३१. मणूसपंचेदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं है सातिरेगंजोयणसतसहस्सं। १५३२. १ असुरकुमारभवणवासिदेवपंचिदियवेउव्वियसरीरस्सणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पण्णत्ता । तं जहा भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं। २ एवं जाव थणियकुमाराणं । ३ एवं ओहियाणं वाणमंतराणं। ४ एवं जोइसियाण वि। ५ सोहम्मीसाणगदेवाणं एवं चेव उत्तरवेउब्विया जाव अच्चुओ कप्पो। णवरं सणंकुमारे भवधारणिज्जा जहण्णेणं ॥ अंगुलस्स असंखेज्जइभागं, उक्कोसेणं छ रयणीओ, एवं माहिंदै वि, बंभलोय-लंतगेसु पंच रयणीओ, महासुक्क सहस्सारेसु चत्तारि रयणीओ, आणय-पाणयआरण-अच्चुएसु तिण्णि रयणीओ। ६ गेवेज्जगकप्पातीतवेमाणियदेवपंचेदियवेउव्वियसरीरस्सणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता? गोयमा ! गेवेज्जगदेवाणं एगा भवधारणिज्जा सरीरोगाहणा पण्णत्ता, सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं दो रयणीओ। ७ एवं अणुत्तरोववाइयदेवाण वि । णवरं एक्का रयणी।
सुत्तं १५३३. आहारगसरीरे विहिदारं] १५३३. १ आहारगसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते । २ जदि एगागारे पण्णत्ते किं मणूस आहारयसरीरे अमणूसआहारगसरीरे ? गोयमा ! मणूसआहारगसरीरे, णो अमणूसआहारगसरीरे । ३ जदि मणूसआहारयसरीरे किं सम्मुच्छिमणूसआहारयसरीरे गब्भवक्कंतियमणूसआहारगसरीरे ? गोयमा ! णो सम्मुच्छिममणूसआहारयसरीरे, गब्भवक्कंतियमणूसाहारगसरीरे। ४ जदि
98听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听乐乐乐乐听听听听听听听听听听听听听听听CE
MOV
5
555 श्री आगमगुणमजूषा - १०६६55555555$$$$$OTO