________________
POR9$$$$$$$$$$$
(१५) पण्णवणा कायटिइ पयं - १८
[१२१]
5555555555555523
PROIRO55555555555555555555555555555555555555555OOK
१३४९. ओहिणाणी वि एवं चेव । णवरं जहण्णेणं एक्कं समयं । १३५०. मणपज्जवणाणी णं भंते ! मणपज्जवणाणीति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं एक्वं समयं, उक्कोसेणं देसूर्ण पुव्वकोडिं। १३५१. केवलणाणी णं० पुच्छा । गोयमा ! सादीए अपज्जवसिए। १३५२. अण्णाणी-मइअण्णाणी सुयअण्णाणी णं० पुच्छा। गोयमा ! अण्णाणी मतिअण्णाणी सुयअण्णाणी तिविहे पण्णत्ते । तं जहा अणादीए वा अपज्जवसिए १ अणादीए वा सपज्जवसिए २ सादीए वा सपज्जवसिए ३ । तत्थ णं जे से सादीए सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणि-ओसप्पिणीओ कालओ, खेत्तओ अवटुं पोग्गलपरियढें देसूणं । १३५३. विभंगणाणी णं भंते ० पुच्छा । गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं देसूणाए पुव्वकोडीए अब्भइयाइं|दारं १०॥ [सुत्ताई १३५४-५७. एक्कारसमं दसणदारं] १३५४. चक्खुदंसणी णं भंते ! ० पुच्छा। गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं सागरोवमसहस्सं सातिरेगं । १३५५. अचक्खुदंसणी णं भंते ! अचक्खुदंसणीति कालओ केवचिरं होइ ? गोयमा ! अचक्खुदंसणी दुविहे पण्णत्ते । तं जहा अणादीए वा अपज्जवसिए १ अणादीए वा सपज्जवसिए २।१३५६. ओहिदंसणी णं ० पुच्छा । गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं दो छावट्ठीओ सागरोवमाणं सातिरेगाओ।१३५७. केवलदंसणी णं० पुच्छा। गोयमा ! सादीए अपज्जवसिए । दारं ११ ॥ [सुत्ताई १३५८.६१. बारसमं संजयदारं] १३५८. संजए णं भंते ! संजते त्ति० पुच्छा। गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं देसूणं पुव्वकोडिं। १३५९. असंजए णं भंते ! असंजए त्ति० पुच्छा । गोयमा ! असंजए तिविहे पण्णत्ते । तं जहा अणादीए वा अपज्जवसिए १ अणादीए वा सपज्जवसिए २ सादीए वा सपज्जवसिए ३ । तत्थ णं जे से सादीए सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणि-ओसप्पिणीओ कालतो, खेत्ततो अवटुं पोग्गलपरियट्ट देसूर्ण । १३६०. संजयासंजए जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणं पुव्वकोडिं। १३६१. णासंजए णोअसंजए णोसंजयासंजए णं० पुच्छा। गोयमा ! सादीए अपज्जवसिए दारं १२॥ [सुत्ताई १३६२-६३. तेरसमं उवओगदारं] १३६२. सागारोवउत्ते णं भंते ! ० पुच्छा। गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहत्तं । १३६३. अणागारोवउत्ते वि एवं चेव । दारं १३ ।। [सुत्ताई १३६४-७३. चोद्दसमं आहारदारं] १३६४. आहारए णं भंते ! ० पुच्छा । गोयमा ! आहारए दुविहे पण्णत्ते । तं जहा छउमत्थआहारए य केवलिआहारए य । १३६५. छउमत्थआहारए णं भंते ! छउमत्थआहारए ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं खुड्डागभवग्गहणं दुसमऊणं, उक्कोसेणं असंखेज्जं कालं, असंखेज्जाओ उवसप्पिणीओस कालतो, खेत्ततो अंगुलस्स असंखेज्जइभागं। १३६६. केवलिआहारए णं भंते ! केवलिआहारए त्ति कालतो केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणं पुव्वकोडिं। १३६७, अणाहारए णं भंते ! अणाहारए त्ति० पुच्छा । गोयमा ! अणाहारए दुविहे पण्णत्ते । तं जहा छउमत्थअणाहारए य १ केवलिअणाहारए य । १३६८. छउमत्थअणाहारए णं भंते !० पुच्छा । गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं दो समया । १३६९. केवलिअणाहारए णं भंते ! केवलिअणाहारए त्ति कालओ केवचिरं होइ ? गोयमा ! केवलिअणाहारए दुविहे पण्णत्ते । तं जहा सिद्धकेवलिअणाहारए य १ भवत्थकेवलिअणाहारए य २ । १३७०. सिद्धकेवलिअणाहारए णं० पुच्छा। गोयमा ! सादीए अपज्जवसिए। १३७१. भवत्थकेवलिअणाहारए णं भंते !० पुच्छा। गोयमा ! भवत्थकेवलिअणाहारए दुविहे पण्णत्ते । तं जहा सजोगिभवत्थकेवलिअणाहारए य १ अजोगिभवत्थकेवलिअणाहारए य २।१३७२. सजोगिभवत्थकेवलिअणाहारए णं भंते!० पुच्छा। गोयमा ! अजहण्णमणुक्कोसेणं तिण्णि समया। १३७३. अजोगिभवत्थकेवलिअणाहारए णं० पुच्छा । गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । दारं १४ ॥ [सुत्ताई १३७४-७५.पणरसमं भासगदारं१३७४. भासए णं० पुच्छा । गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । १३७५. अभासए णं० पुच्छा । गोयमा ! 'अभासए तिविहे पण्णत्ते । तं जहा अणाईए वा अपज्जवसिए १ अणाईए वा सपज्जवसिए २ सादीए वा सपज्जवसिए ३ । तत्थ णं जे से सरदीए सपज्जवसिए से जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणप्फइकालो ।।दार १५। [सुत्ताई १३७६-८२. सोलसमं परित्तदारं] १३७६. परित्ते णं भंते ! पुच्छा । गोयमा ! परित्ते दुविहे
GO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听.COM
Re.
c555555555555555555 श्री आगमगुणमंजूषा-१०५६5555555555555555555555555OOR