________________
फफफफफफ
(१५) पण्णवणा इंदिय पयं १५ उद्देसक २ वा । १०३५. सणंकुमार- माहिंद- बंभ-लंतग-सुक्क सहस्सार आणय-पाणय- आरण- अच्चुय - गेवेज्जगदेवस्स य जहा नेरइयस्स (सु. १०३०) । १०३६. एगमेस्स णं भंते! विजय-वेजयंत- जयंत अपराजियदेवस्स केवतिया दविंदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ । केवतिया पुरेक्खडा ? गोमा ! अट्ट वा सोलस वा चउवीसा वा संखेज्जा वा । १०३७. सव्वट्टसिद्धगदेवस्स अतीता अणंता, बदेल्लगा अट्ठ, पुरेक्खडा अट्ठ । १०३८. १ णेरइयाणं भंते! केवतिया दविदिया अतीया ? गोयमा ! अनंता । केवतिया बद्धेल्लगा ? गोयमा ! असंखेज्जा । केवतिया पुरेक्खडा ? गोयमा ! अनंता । २ एवं जाव गेवेज्जगदेवाणं । णवरं मणूसाणं बद्धेल्लगा सिय संखेज्जा सिय असंखेज्जा । १०३९. विजय- वेजयंत- जयंत अपराजियदेवाणं पुच्छा। गोयमा ! अतीता अणंता, बद्धेल्लगा असंखेज्जा, पुरेक्खडा असंखेना । १०४०. १ सव्वट्ठसिद्धगदेवाणं पुच्छा। गोयमा ! अईया अणंता, बद्धेलगा संखेज्जा, पुरेक्खन संखेज्जा । १०४१. १ एगमेगस्स णं भंते ! णेरइयस्स णेरइअत्ते केवतिया दव्विदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेल्लया ? गोयमा ! अट्ठ। केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा । २ एगमेगस्स णं भंते! णेरइयस्स असुरकुमारत्ते केवतिया दव्विंदिया अतीता ? गोयमा ! अणंता । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं जाव थणियकुमारत्ते । ३ एगमेगस्स णं भंते ! णेरइयस्स पुढविकाइयत्ते केवतिया दव्विंदिया अतीया ? गोयमा ! अनंता । केवतिया बद्धेल्लया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि एक्को वा दो वा तिण्णि वा संखेज्ना वा असंखेज्जा वा अणंता वा। एवं जाव वणप्फइकाइयत्ते । ४ एगमेगस्स णं भंते ! णेरइयस्स बेइंदियत्ते केवतिया दव्विदिया अतीया ? गोयमा ! अनंता । केवतिया बद्धे लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि दो वा चत्तारि वा छ वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं तेइंदियत्ते वि, णवरं पुरेक्खडा चत्तारि वा अट्ठ वा बारस वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं चउरिदियत्ते वि नवरं पुरेक्खडा छ वा बारस वा अट्ठारस वा संखेज्जा वा असंखेज्जा वा अणंता वा । ५ पंचेदियतिरिक्खजोणियत्ते जहा असुरकुमारत्ते । ६ मणूसत्ते वि एवं चेव । णवरं केवतिया पुरेक्खडा ? गोयमा ! अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्ना वा अणंता वा । सव्वेसिं मणूसवज्जाणं पुरेक्खडा मणूसते कस्सइ अत्थि कस्सइ णत्थि त्ति एवं ण वुच्चति । ७ वाणमंतर - जोइसिय सोहम्मग जाव गेवेज्जगदेवत्ते अतीया अणंता; बद्धेल्लगा णत्थि; पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चवीसा वा संखेज्ना वा असंखेज्जा वा अनंता । ८ एगमेगस्स णं भंते! णेरइयस्स विजय-वेजयंत जयंत अपराजियदेवत्ते केवतिया दव्विंदिया अतीया ? गोयमा ! णत्थि । केवतिया बद्धेल्लगा ? गोयमा ! णत्थ । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अण्ण वा सोलस वा । ९ सव्वट्टसिद्धगदेवत्ते अतीया णत्थि; बद्धेल्लगा णत्थि पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । १०४२. एवं जहा णेरइयदंडओ णीओ तहा असुरकुमारेण वि णेयव्वो जाव पंचेदियतिरिक्खजोणिएणं । णवरं जस्स सट्ठाणे जति बद्धेल्लगा तस्स तइ भाणियव्वा । १०४३. १ एगमेगस्स णं भंते ! मणूसस्स णेरयइते केवतिया दव्वेदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेलिया गोयमा ! णत्थि केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा अणंता वा । २ एवं जाव पंचेंदियतिरिक्खजोणियते । णवरं एगिंदिय - विगलिदिएसु जस्स जत्तिया पुरेक्खडा तस्स तत्तिया भाणिव्वा । ३ एगमेगस्स णं भंते! मणूसस्स मणूसत्ते केवतिया दव्विदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेल्लगा । ? अट्ठ । केवतिया पुरेक्खडा ? कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा । ४ वाणमंतर - जोतिसिय जाव गेवेज्जगदेवत्ते जहा णेरइयथष । ५ एगमेगस्स णं भंते ! मणूसस्स विजय- वेजयंत जयंताऽपराजियदेवत्ते केवइया दव्विदिया अतीया ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, श्री आगमगुणमंजूषा १०३३ फ्र
ॐ
[१८]