________________
FOR955555555555555
(१५) पण्णवणा सरीरपर्य - १२/परिणाम पयं-१३
८९]
5555555555FOLog
तेया-कम्मा जहा पुढविकाइयाणं (सु. ९१४ ३-४) तहा भाणियव्वा । ९१७. वणप्फइकाइयाणं जहा पुढविकाइयाणं । णवरं तेया-कम्मगा जहा ओहिया तेयाकम्मगा (सु. ९१०४-५ । [सुत्ताइ ९१८-९१९. विगलिंदियाणं बद्ध-मुक्कसरीरपरूवणा) ९१८. १ बेइंदियाणं भंते ! केवतिया ओरालियसरीरा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता । तं जहा-बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बर्तोल्लगा ते णं असंखेज्जा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहि अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ असंखेज्जाइं सेढिवग्गमूलाई । बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लगेहिं पयरं अवहीरति असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेजतिभागपलिभागेणं । तत्थ णं जे ते मुक्केल्लगा ते जहा ओहिया ओरालिया मुक्केल्लया (सु. ९१० १)। २ वेउब्विया आहारगा य बद्धेल्लगा णत्थि, मुक्केल्लगा जहा ओहिया ओरालिया मुक्केल्लया (सु. ९१० १)। ३ तेया-कम्मगा जहा एतेसिं चेव ओहिया ओरालिया।९१९. एवं जाव चउरिदिया। [सुत्तं ९२०. पंचिंदियतिरिक्खाणं बद्ध-मुक्कसरीरपरूवणा) ९२०. पंचेदियतिरिक्खजोणियाणं एवं चेव । नवरं वेउव्वियसरीरएसु इमो विसेसो-पंचेदियतिरिक्खजोणियाणं भंते ! केवतिया वेउव्वियसरीरया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा-बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा जहा असुरकुमाराणं (सु. ९१२ २)। णवरं तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो। मुक्केल्लगा तहेव। [सुत्तं ९२१. मणुस्साणं बद्धमुक्कसरीरपरूवणा] ९२१. १ मणुस्साणं भंते ! केवतिया ओरालियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा-बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बद्धेल्लगा ते णं सिय संखेज्जा सिय असंखेना, जहण्णपए संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छठ्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउईछेयणगदाई रासी; उक्कोसपदे असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि-ओस्सप्पिणीहिं अवहीरंति कालओ, खेत्तओ रूवपक्खित्तेहिंमणुस्सेहिं सेढी अवहीरति, तीसे सेढीएकाल-खेत्तेहिं अवहारोमग्गिज्जइ-असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिंकालओ, खेत्तओअंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । तत्थ णं जे ते मुक्केल्लगाते जहा ओरालिया ओहिया मुक्केल्लगा (सु. ९१०१)। २ वेउव्वियाणं भंते ! पुच्छा । गोयमा ! दुविहा पण्णत्ता। तं जहा-बद्धेल्लगा य मुक्केल्लगा य । तत्थ णं जे ते बद्धेल्लगा ते णं संखेज्जा, समए समए अवहीरमाणा अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति णो चेव णं अवहिया सिया। तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया (सु. ९१०१)। ३ आहारगसरीरा जहा ओहिया (सु. ९१०३)1४ तेया-कम्मया जहा एतेसिंचेव ओरालिया। [सुत्तं ९२२. वाणमंतराणं बद्ध-मुक्कसरीरपरूवणा] ९२२. वाणमंतराणं जहाणेरइयाणं ओरालिया आहारगा य। वेउव्वियसरीरगा जहाणेरइयाणं, णवरं तासिणं सेढीणं विक्खंभसूई संखेज्जजोयणसयवग्गपलिभागो पयरस्स। मुक्केल्लया जहा ओहिया ओरालिया(सु.९१०१)। तेया-कम्मया जहा एएसिं चेव वेउब्विया। सुत्तं ९२३. जोइसियाणं बद्ध-मुक्कसरीरपरूवणा] ९२३. जोतिसियाणं एवं चेव । णवरं तासि णं सेढीणं विक्खंभसूई बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स। [सुत्तं ९२४. वेमाणियाणं बद्ध-मुक्कसरीरपरूवणा] ९२४. वेमाणियाणं एवं चेव । णवरं तासिणं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणपमाणमेत्ताओ सेढीओ। सेसं तं चेव |पण्णवणाए भगवईए बारसमं सरीरपयं समत्तं॥**१३. तेरसमं परिणामपयं** सुत्तं ९२५. परिणामभेयपरूवणा] ९२५. कतिविहे णं भंते ! परिणामे पण्णत्ते? गोयमा !
दुविहे परिणामे पण्णत्ते । तं जहा-जीवपरिणामे य अजीवपरिणामे य । [ सुत्ताइ ९२६-९४६. जीवपरिणामपरूवणा) ९२६. जीवपरिणामे णं भंते ! कतिविहे जपण्णत्ते ? गोयमा ! दसविहे पण्णत्ते। तं जहा-गतिपरिणामे १ 'इंदियपरिणामे २ कसायपरिणामे ३ लेसापरिणामे ४ जोगपरिणामे ५ उवओगपरिणामे ६ णाणपरिणामे
७ दंसणपरिणामे ८ चरित्तपरिणामे ९ वेदपरिणामे १०।९२७. गतिपरिणामे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते । तं जहा-णिरयगतिपरिणामे १४ Mor: 5555555555555555555555 श्री आगमगुणमजूषा - १०२४ 195955555555555555555555FOR
#555555555555555555555555555555555555555555sexy
听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明