________________
GO
(१५) पण्णवणा द्वाणपर्य २
ॐॐॐॐॐॐॐॐ
तिरियमसंखेज्जाणं भोमेज्जगनगरावाससतसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हमग्गमहिसीरं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवत्तीणं सोलसण्हं आतरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं [सु. १८८] जाव विहरति । १९१. १ उत्तरिल्लाणं पुच्छा । गोयमा ! जहेव दाहिणिल्लाणं वत्तव्वया [सु.१९०] १ तहेव उत्तरिल्लाणं पि । नवरं मंदरस्स पव्वयस्स उत्तरेण । २ महाकाले यथे पिसायइंदे पिसायराया परिवसति जाव [सु. १९०] २ विहरति । १९२. एवं जहा पिसायाणं [सु. १८९-१९०] तहा भूयाणं पि जाव गंधव्वाणं । णवरं इंदेसु णाणत्तं भाणियव्वं इमेण विहिणाभूयाणं सुरूवपडिरूवा, जक्खाणं पुण्णभद्दमाणिभद्दा, रक्खसाणं भीम- महाभीमा, किण्णरांणं किण्णर-किंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं अइकाय महाकाया, गंधव्वाणं गीतरती-गीतजसे जाव [सु. १८८] विहरति । काले य महाकाले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ मणिभद्दे ३ भीमे यता महाभीमे ४ || १४९ ॥ किण्णर किंपुरिसे खलु ५ सप्पुरिसे खलु तहा महापुरिसे ६ । अइकाय महाकाय ७ गीयरई चेव गीतजसे ८ ॥ १५०॥ १९३. १ कहि णं भंते ! अणवन्नियाणं देवाणं [पज्जत्ताऽपज्जत्ताणं] ठाणा पण्णत्ता ? कहि णं भंते! अणवण्णिया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स मंडस्स जोयणसहस्सबाहल्लस्स उवरिं हेट्ठा य एवं जोयणसयं वज्जेता मज्झे अट्ठसु जोयणसतेसु, एत्थ णं अणवण्णियाणं देवाणं तिरियमसंखेज्ना णगरावाससयसहस्सा भवतीति मक्खातं । ते णं जाव [सु. १८८] पडिरूवा । एत्थ णं अणवण्णियाणं देवाणं ठाणा । उववाएणं लोयस्स असंखेज्जइभागे। तत्थ णं बहवे अणवन्निया देवा परिवसंति महड्डिया जहा पिसाया [सु. १८९१] जाव विहरति । २ सन्निहिय-सामाणा यत्थे दुवे अणवण्णिंदा अणवण्णियकुमाररायाणो परिवसंति महिड्डीया जहा काल-महाकाला [सु. १८९२] । १९४. एवं जहा काल महाकालाणं दोण्हं पि दाहिणिल्लाणं उत्तरिल्लाण य भणिया [ सु. १९०] २, [१९१२] तहा सन्निहिय-सामाणा ईणं पि भाणियव्वा । संगहणिगाहा - अणवन्निया १ पणवन्निया २ इसिवाइय ३ भूयवाइया चेव ४ | कंद ५ महाकंदिय ६ कुहंडे ७ पययदेवा ८ इमे इंदा ||१५१|| सण्णिहिया सामाणा १ धाय विधाए २ इसी य इसिपाले ३ । ईसर महेसरे या ४ हवइ सुवच्छे विसाले य ॥१५२॥ हासे हासरई वि य ६ सेते य तहा वे महासेते ७ । पयते पययपई वि य ८ नेयव्वा आणुपुव्वी || १५३॥ [ सुतं १९५. जोइसियदेवठाणाई ] १९५. १ कहि णं भंते! जोइसियाणं देवाणं पत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते! जोइसिया देवा परिवसंति ? गोयमा ! इमीसे रतणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्ताणउते जोयसते उडुं उप्पइत्ता दसुत्तरे जोयणसतबाहल्ले तिरिमसंखेज्ने जोतिसविसये, एत्थ णं जोइसियाणं देवाणं तिरियमसंखेज्जा जोइसियविमाणावाससतसहस्सा भवतीति मक्खातं । ते णं विमाणा अद्धकविट्ठगंठाणसंठिता सव्वफालियामया अब्भुग्गयमूसियपहसिया इव विविहमणिकणगरतणभत्तिचित्ता वाउद्धत विजयवे जयंतीपडागछ त्ताइछत्ताइत्तकलिया तुंगा गगणतलमणु लिहमाणसिहारा जालंतररयण-पंजरुम्लिय व्व मणि-कणगथू भियागा वियसियसयवत्तपुंडरीया(य-) तिलयरयणद्धचंदचित्ता णाणामणिमयदामालंकिया अंतो बहिं च सण्हा तवणिज्नरुइलवालुयापत्थडा सुहफासा सस्सिरीया सुरूवा पासाईया दरसणिज्जा अभिरूवा पडिरूवा । एत्थ णं जोइसियाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखिज्जतिभागे । तत्थ णं बहवे जोइसिया देवा परिवसंति, तं जहा बहस्सती चंदा सूरा सुक्का सणिच्छरा राहू धूमकेऊ बुहा अंगारगा तत्ततवणिज्जकणगवण्णा, जे य गहा जोइसम्मि चारं चरंति केतू य गइरइया अट्ठावीसतिहिहा य नक्खत्तदेवयगणा, णाणासंठाणसंठियाओ य पंचवण्णाओ तारयाओ, ठिलिस्सा चारिणो अविस्साममंडलगई पत्तेयणामंकपागडियचिंधमउडा महिड्डिया जाव [सु. १८८] पभासेमाणा । तेणं तत्थ साणं साणं विमाणावाससतसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं अणियाणं साणं साणं अणियाधिवतीणं साणं साणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं जोइसियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव [सु. १८८] विहरति । २ चंदिम- सूरिया यत्थ दुवे जोइसिंदा जोससियरायाणो परिवसंति महिड्डिया जाव
2010 03
-For Route & Decopal Use Onl
XOYO LELE श्री आगमगा
[२६]
he CCCCCClever