________________
听听听听听听听FFFFFO
(१) आयारा - प.सु.८ अ. विमाक्खा उद्दसक.४.५-६७१४]
CC8乐乐听听听听听听听听听听听听乐乐乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐56G
सव्वसम्मण्णागतपण्णाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे । तवस्सिणो हुतं सेयं जं सेगे विहमादिए । तत्थावि तस्स कालपरियाए। से वि तत्थ वियंतिकारए । इच्चेतं विमोहायतणं हियं सुहं खमं णिस्सेसं आणुगामियं ति बेमि | | अष्टमस्य चतुर्थः ||★★ पंचमो उद्देसओ २१६. जे भिक्खू दोहिं वत्थेहिं. परिवुसिते पायततिएहिं तस्स णं णो एवं भवति-ततियं वत्थ जाइस्सामि । २१७. से अहेसणिज्जाइं वत्थाई जाएज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं । अह पुण एवं जाणेज्जा उवातिवंते खलु हेमंते, गिम्हे पडिवण्णे', अहापरिजुण्णाइं वत्थाइं परिट्ठवेज्जा, अहापरिजुण्णाई वत्थाई परिट्टवेत्ता अदुवा एगसाडे, अदुवा अचेले लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेयं भगवता पवेदितं । तमेव अभिसमेच्चा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया। २१८. जस्सणं भिक्खुस्स एवं भवति पुट्ठो अबलो अहमंसि, णालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए । से सेवं वदंतस्स परो अभिहडं असणं वा ४ आहट्ट दलएज्जा, से पुव्वमेव आलोएज्जा आउसंतो गाहावती ! णो खलु मे कप्पति अभिहडं असणं वा ४ भोत्तए वा पातए वा अण्णे वा एतप्पगारे । २१९. जस्स णं भिक्खुस्स अयं पगप्पे अहं च खलु पडिण्णत्तो अपडिण्णत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साधम्मिएहिं कीरमाणं वेयावडियं साति जिस्सामि, अहं चावि खलु अपडिण्णत्तो पडिण्णत्तस्स अगिलाणो गिलाणस्स अभिकंख साधम्मियस्स कुज्जा वेयावडियं करणाए। आहट्ट परिण्णं आणक्खेस्सामि आहडं च सातिजिस्सामि १, आहट्ट परिण्णं आणक्खेस्सामि आहडं च नो सातिज्जिस्सामि २, आहट्ट परिणं नो आणक्खेस्सामि आहडं च सातिज्जिस्सामि ३, आहट्ट परिणं णो आणक्खेस्सामि
आहडं च णो सातिज्जिसामि ४। लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेतं भगवता पवेदितं तमेव अभिसमेच्या सव्वतो सव्वताए सम्मत्तमेव ई समभिजाणिया। एवं से अहाकिट्टितमेव धम्मं समभिजाणमाणे संते विरते सुसमाहितलेस्से। तत्थावि तस्स कालपरियाए। सेतत्थ वियंतिकारए। इच्चेतं विमोहायतणं कहितं सुहं खमं णिस्सेसं आणुगामियं ति बेमि।★★★|| अष्टमस्य पञ्चमः ॥★★★छट्ठो उद्देसओ २२०. जे भिक्खू एगेण वत्थेण परिसिते पायबितिएण तस्स के
णो एवं भवति बितियं वत्थं जाइस्सामि । २२१. से अहेसणिज्जं वत्थं जाएज्जा, अहापरिग्गहितं वत्थं धारेज्जा जाव गिम्हे पडिवन्ने अहापरिजुण्णं वत्थं परिवेज्जा, अहापरिजुण्णं वत्थं परिट्ठवेत्ता अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया । २२२. जस्स णं भिक्खुस्स एवं भवति एगो अहमंसि, ण मे अत्थि कोइ, ण याहमवि कस्सइ । एवं से एगाणियमेव अप्पाणं समभिजाणेज्जा लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति । जहेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वताए सम्मत्तमेव समभिजाणिया।२२३. से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे णो वामातो हणुयातो दाहिणं हणुयं संचारेज्जा आसाएमाणे, दाहिणातो वा हणुयातो वाम हणुयं णो संचारेज्जा आसादेमाणे। से अणासादमाणे लाघवियं आगममाणे। तवे से अभिसमण्णागते भवति । जहेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया। २२४. जस्स णं भिक्खुस्स एवं भवति 'से गिलामि च खलु अहं इमंसि समए इमं सरीरगं-अणुपुव्वेण परिवहित्तए' से आणुपुव्वेण आहारं संवट्टेजा, आणुपुव्वेण आहारं संवदेत्ता कसाए पतणुए किच्चा समाहियच्चे फलगावयट्टी उट्ठाय भिक्खू अभिणिव्वुडच्चे अणुपविसित्ता गाम वा णगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा संणिवेसं वा णिगमं वा रायहाणिं वा तणाई जाएज्जा, तणाई जाएता से त्तमायाए एगंतमवक्कंमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणग-दगमट्टिय-मक्कडासंताणए पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तणाइं संथरेज्जा, तणाई संथरेत्ता एत्थ वि समए इत्तिरियं कुज्जा । तं सच्चं सच्चवादी ओए तिण्णे छिण्णिकहकहे आतीतढे अणातीते चिच्चाण भेदुरे कायं संविधुणिय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरवमणुचिण्णे। तत्थावि तस्स कालपरियाए
।से वि तत्थ वियंतिकारए। इच्चेतं विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं त्ति बेमि।★★★| अष्टमस्य षष्ठः ॥★★★ सत्तमो उद्देसओ २२५. जे ॐ भिक्खू अचेले परिवुसिते तस्स णं एवं भवति चाएमि अहं तणफासं अधियासेत्तए, सीतफासं अधियासेत्तए, तेउफासं अधियासेत्तए, दसं-मसगफासं अधियासेत्तए,
एगतरे अण्णतरे विरूवरूवे फासे अधियासेत्तए, हिरिपडिच्छादणं च हं णो संचाएमि अधियासेत्तए । एवं से कप्पति कडिबंधणं धारित्तए । २२६. अदुवा तत्थ ल
Mero555555555555555555555 श्री आगमगणमंजूषा - १४555555555555555555555555GOR