________________
********
(१४) जीवाजीवाभिगम (५) पडिवति (सब्बिह) [८३]
********
राइदिया बायरवाउस तिण्णि वाससहस्साइं बायरवण० दसवाससहस्साई, एवं पत्तेयसरीरबादरस्सवि, णिओयस्स जह० उक्को० अंतोमु०, एवं बायरणिओयस्सवि, अपज्जत्तगाणं सव्वेसि अंतोमुहुत्तं, पज्जत्तगाणं उक्कोसिया ठिई अंतोमुहुत्तूणा कायव्वा सव्वेंसि । २३५ | बायरे णं भंते! बायरेत्ति कालओ केवचिरं होति ?, जह० अंतो० उक्को० असंखेज्ज कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेज्जतिभागो, बायरपुढवीकाइ आउतेउवाउपत्तेयसरीरबादरवणस्सइकाइयस्स बायरनिओयस्सएतेसिं जह० अंतोमु० उक्को० सत्तारं सागरोवमकोडाकोडीओ संखातीयाओ समाओ अंगुल असंखभागो तहा असंखेज्जा उ ओहे य बायरतरूअणुबंधो सेसओ वोच्छं ( ||१||) 'उस्सप्पिणि ओसप्पिणि अड्ढाइयपोग्गलाण परियट्टा । उदधिसहस्सा खलु साधिया होति तसकाए ॥ ९०॥ अंतोमुहुत्तकालो होइ अपज्जत्तगाण सव्वेंसि । पज्जत्तबायरस्स य बायरतसकाइयस्सावि ॥९१॥ एतेसिं ठिई सागरोवमसतपुहुत्तं साइरेगं 'तेउस्स संख राई दुविहणिओए मुहुत्तमद्धं तु। सेसाणं संखेज्जा वाससहस्सा य सव्वेसिं ||१२|| २३६ | अंतरं बायरस्स बायरवणस्स तिस्स णिओयस्स बायरणिओयस्स एतेसिं चउण्हवि पुढवीकालो जाव असंखेज्जा लोया, सेसाणं वणस्सतिकालो, एवं पज्जत्तगाणं अपज्जत्तगाणवि अंतरं, ओहे य बायरतरू ओघनिओए बायरणिओए य कालमसंखेज्जं अंतरं, सेसाणं वणस्सतिकालो । २३७| अप्पा० सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबादरवणस्सति० असंखेज्जगुणा बायरणियोया असंखे० बायरपुढवी० असंखे० आउवाउ० असंखेज्जगुणा बायरवणस्सतिकाइया अनंतगुणा बायरा विसेसाहिया, एवं अपज्जत्तगाणवि, पज्जत्तगाणं सव्वत्थोवा बायरतेउक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीरबायरा असंखेज्जगुणा सेसा तहेव जाव बादरा विसेसाहिया, एतेसिं णं भंते ! बायराणं पज्जत्तापज्जत्ताणं कयरे० ? सव्वत्थोवा बायरा पज्जत्ता बायरा अपज्जत्तगा असंखेज्जगुणा, एवं सव्वे जहा बायरसकाइया । एएसि णं भंते । बायराणं बायरपुढवीकाइयाण जाव बायरतसकाइयाणं य पज्जत्तापज्जत्ताणं कयरे० ?, सव्वत्थोवा बायर उक्काइया पज्जत्तगा बायरतसकाइया अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवणस्सतिकाइया पज्जत्तगा असंखेज्जगुणा बायरणिओयापज्जत्तगा असंखेज्ज० पुढवी आउवाउपज्जत्तगा असंखेज्नगुणा बायरतेउअपज्जत्तगा असंखे० पत्तेयसरीरबायरवणस्सतिअप० असंखे० बायरा णिओया अपज्जत्तगा असंखे० बायरपुढवी आउवाउअपज्जत्तगा असंखेज्जगुणा बायरवणस्सइपज्जत्तगा अनंतगुणा बायरपज्जत्तगा विसेसाहिया बायरवणस्सतिअपज्जत्ता असंखगुणा बायरा विसेसाहिया, एएसिंणं भंते! सुमा सुहुमपुढवीकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढवीकाइयाणं जाव बायरतसकाइयाण य कयरे० ?, गो० ! सव्वत्थोवा बायरतसकाइया बायर उकाइया असंखेज्जगुणा पत्तेयसरीरबायरवणा असंखे० तहेव जाव बायरवाउकाइया असंखेज्जगुणा सुहुमतेउक्काइया असंखे० सुहुमपुढवी० विसेसाहिया सुहुमआउ० वि० सुहुमवाउ० विसेसा० सुहुमनिओया असंखेज्जगुणा बायरवणस्सतिकाइया अनंतगुणा बायरा विसेसाहिया सुहुमवणस्सइकाइया असंखे० सुहुमा विसेसा०, एवं अपज्जत्तगावि पज्जत्तगावि, णवरि सव्वत्थोवा बायरते उक्काइया पज्जत्ता बायरतसकाइया पज्जत्ता असंखेज्जगुणा पत्तेयसरीर० सेसं तहेव जाव सुहुमपज्जत्ता विसेसाहिया, एएसिं णं भंते! सुहुमाणं बादराण य पज्जत्ताण य अपज्जत्ताण य कयरे० ?, सव्वत्थोवा बायरा पज्जत्ता अपज्जत्ता असंखेज्जगुणा सव्वथवा मा अपज्जत्ता सुमपज्जत्ता संखेज्नगुणा, एवं सुहुमपुढवी बायरपुढवी जाव सुहमनिओया बायरनिओया नवरं पत्तेयसरीरबायरवण० सव्वत्थोवा पज्जत्ता अपज्जत्ता असंखेज्नगुणा, एवं बादरतसकाइयावि, सव्वेसिं पज्जत्तगाणं कयरे० १, सव्वत्थोवा बायरतेउक्काइया पज्जत्ता बायरतसकाइया पज्जत्तगा असंखेज्जगुणा ते चेव अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवणस्सइअपज्जत्तगा असंखे० बायरणिओया पज्जत्ता असंखेज्ज० बायरपुढवी० असं० आउ० वाउ० पज्जत्ता असंखे० बायरते उकाइयअपज्जत्ता असंखे० पत्तेय० असंखे० बायरनिओयपज्नत्ता असं० बायरपुढवीआउवालकाइ० अपज्जत्तगा असंखेज्नगुणा सुहुमतेउकाइया अपज्जत्तगा असं० सुहुमपुढवीआउवाउअपज्जत्ता विसेसा० सुहुमतेउकाइयपज्जत्तगा असंखे० सुहुमपुढवीआउवाउपज्जत्तगा विसेसाहिया सुहुमणिगोया अपज्जत्तगा असंखे० सुहुमणिगोया पज्जत्तगा असंखे० बायरवणस्सतिकाइया पज्जत्तगा अनंतगुणा बायरा पज्जत्तगा विसेसाहिया बायरवणस्सइअपज्जत्ता असंखे० बायरा अपना
श्री आगमगुणमंजूषा- १२५ X
Mal