SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (१) आयारो प. सु. ६ अ. घुयं उद्देसक १-२-३-४ [११] 原POR | से बेमि से जहा वि कुम्मे हरए विणिविट्ठचित्ते पच्छपणपलासे, उम्मुग्गं से णो लभति । भंजगा इव संनिवेसं नो चयंति। एवं पेगे अणेगरूवेहिं कुलेहिं जाता रूवेहिं सत्ता कलुणं धणंति, णिदाणतो ते ण लभंति मोक्खं । १७९. अह पास तेहिं कुलेहिं आयत्ताए जाया गंडी अदुवा कोढी रायंसी अवमारियं । काणियं झिमियं चेव कुणितं खुज्जितं ता ॥ १३ ॥ उदरिं च पास मुहं च सूणियं च गिलासिणिं । वेवइं पीढसप्पिं च सिलिवयं मधुमेहणिं ॥ १४ ॥ सोलस एते रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आतंका फासा य असमंजसा || १५|| १८०. मरणं तेसिं सपेहाए उववायं चयणं च णच्चा परिपागं च सपेहाए तं सुणेह जहा तहा। संति पाणा अंधा तमंसि वियाहिता । तामेव सवं असई अतियच्च उच्चावचे फासे पडिसंवेदेति । बुद्धेहिं एयं पवेदितं । संति पाणा वासगा रसगा उदए उदयचरा आगासगामिणो । पाणा पाणे किलेसंति । पास लोए महब्भयं । बहुदुक्खा हु जंतवो। सत्ता कामेहिं माणवा। अबलेण वहं गच्छंति सरीरेण पभंगुरेण । अट्टे से बहुदुक्खे इति बाले पकुव्वति । एते रोगे बहू णच्चा आरा परितावए । णालं पास । अलं तवेतेहिं । एतं पास मुणी ! महब्भयं । णातिवादेज्ज कंचणं । १८१. आयाण भो ! सुस्सूस भो ! धूतवादं पवेदयिस्सामि । इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूता अभिसंजाता अभिणिव्वट्टा अभिसंवुड्ढा अभिसंबुद्धा अभिणिक्खंता अणुपुव्वेण महामणी । १८२. तं परक्कमंतं परिदेवमाणा मा णे चयाहि इति ते वदंति । छंदोवणीता अज्झोववण्णा अक्कंदकारी जणगा रुदंति । अतारिसे मुणी ओहं तरए जणगा जेण विप्पजढा । सरणं तत्थ णो समेति । किह णाम से तत्थ रमति । एतं णाणं सया समणुवासेज्जासि त्ति बेमि । ॥ षष्ठसयाध्ययनस्य प्रथमः ॥ ★★★ बीओ उद्देसओ ★★★१८३. आतुरं लोगमायाए चइता पुव्वसंजोगं हेच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्ज अणुपुव्वेण अणधियासेमाणा परीसहे दुरहियासए। कामे ममायमाणस्स इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे । एवं से अंतराइएहिं कामेहिं आकेवलिएहिं, अवितिण्णा चेते । १८४. अहेगे धम्ममादाय आदाणप्पभिति सुप्पणिहिए चरे अप्पलीयमाणे दढे सव्वं गेहिं परिण्णाय । एस पणते महामुणी अतियच्च सव्वओ संग 'ण महं अस्थि' त्ति, इति एगो अहमंसि, जयमाणे, एत्थ विरते अणगारे सव्वतो मुंडे रीयंते जे अचेले परिवुसिते संचिक्खति ओमोयरियाए । से अकुट्टे व हते व लूसिते वा पलियं पगंथं अदुवा पगंथं अतहेहिं सद्दफासेहिं इति संखाए एगतरे अण्णतरे अभिण्णाय तितिक्खमाणे परिव्वार जे य हिरी जे य अहिरीमणा । १८५. चेच्चा सव्वं विसोत्तियं फासे फासे समितदंसणे । एते भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो । आणाए मामगं धम्मं । एस उत्तरवादे इह माणवाणं वियाहिते । एत्थोवरते तं झोसमाणे आयाणिज्जं परिण्णाय परियाएण विगिंचति । १८६. इह एगेसिं एगचरिया, होति । तत्थितराइतरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेधावी परिव्वए सुब्भिं अदुवा दुब्भिं । अदुवा तत्थ भेरवा पाणा पाणे किलेसंति । ते फासे पुट्ठो धीरो अधियासेज्जास ★ ॥ षष्ठस्य द्वितीयः ॥ ★★★ तईओ उद्देसओ १८७. एतं खु मुणी आदाणं सदा सुअक्खातधम्मे विधूतकप्पे णिज्झोसइत्ता । जे अचेले परिवुसिते तस्स णं भिक्खुस्स गो एवं भवति परिजुण्णे मे वत्थे, वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूइं जाइस्सामि, संधिस्सामि, सीविस्सामि, उक्कसिस्सामि, वोक्कसिस्सामि, परिहिस्सामि, पाउणिस्सामि । अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीतफासा फुसंति, तेउफासा फुसंति, दंस-मसगफासा फुसंति, एगतरे अण्णयरे विरूवरूवे फासे अधियासेति अचेले लाघवं आगममाणे । तवे से अभिसमण्णागए भवति। जहेतं भगवता पवेदितं । तमेव अभिसमेच्चा सव्वतो सव्वत्ताए सम्मत्तमेव समभिजाणिया । एवं तेसिं महावीराणं चिरराई पुव्वाई वासाई रीयमाणाणं दवियाणं पास अधियासियं । १८८. आगतपण्णाणाणं किसा बाहा भवंति पय य मंससोणिए । विस्सेणि कट्टु परिण्णाय एस तिण्णे मुत्ते विरते वियाहिते त्ति बेमि । १८९. विरयं भिक्खु रीयंतं चिररातोसियं अरती तत्थ किं विधारए ? संमाणे समुट्ठिते । जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए । ते अणवकंखमाणा अणतिवातेमाणा दइता मेधाविणो पंडिता । एवं तेसिं भगवतो अणुट्ठाणे जहा से दियापोते। एवं ते सिस्सा दिया य रातो य अणुपुब्वेण वायित त्ति बेमि । ★ ★ ★ ॥ षष्ठस्य तृतीयः ॥ ★★★ चउत्थो उद्देसओ १९०. एवं ते सिस्सा दिया य रातोय अणुपुव्वेण वायिता तेहिं महावीरेहिं पण्णाणमंतेहिं तेसंतिए पण्णाणमुवलब्भ हेच्चा उवसमं फारुसियं समादियंति। वसित्ता बंभचेरंसि आण तं णो ALL LEG श्री आगमगुणमंजूषा ११ 20 6666666666666
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy