________________
ROR9555555555555555
(१४) जीवाजीवाभिगम (३) पडिवत्ति (च.) दीव समुद्द
५४]
55555555555555552
SION
C明明明明明明明明明明明明明明明明听听听听听听听听听听听明明明明明明明明明明乐乐中乐乐乐听听听听明明
गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं र समयतो विणयतो किंकरभूताविव चिट्ठति, विजयस्सणं भंते ! देवस्स केवतियं कालं ठिती पं०?, गो० एगं पलिओवमं ठिती पं०, विजयस्स णं भंते ! देवस्स सामाणियमाणं देवाणं केवतियं कालं ठिती पं० १, एगं पलिओवमं ठिती पं०, एवंमहिड्ढीए एवंमहज्जुतीए एवंमहब्बले एवंमहायसे एवंमहासुक्खे एवंमहाणुभागे विजए देवे २११४४। कहिं णं भंते ! जंबुद्दीवस्स वेजयंते णामं दारे पं०?, गो० ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दक्खिणेणं पणयालीसं जोयणसहस्साइं अबाधाए जंबुद्दीवदाहिणपेरंते लवणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थ णं जंबुद्दीवस्स वेजयंते णामं दारे पं० अट्ठ जोयणाई उड्ढंउच्चत्तेणं सच्चेव सव्वा वत्तव्वता जाव णिच्चे, कहिं णं भंते !० रायहाणी ?, दाहिणे णं जाव वेजयंते देवे, कहिणं भंते ! जंबुद्दीवस्स जयंते णामं दारे पं०?, गो० ! जंबुद्दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं पणयालीसं जोयणसहस्साई जंबुद्दीवपच्चत्थिमपेरंते लवणसमुद्दपच्चत्थिमद्धस्स पुरच्छिमेणं सीओ दाए महाणदीए उप्पिं एत्थ णं जंबुद्दीवस्स जयंते णामं दारे पं०, तं चेव से पमाणं जयंते देवे, पच्चत्थिमेणं से रायहाणी जाव महिड्ढीए, कहिणं भंते ! जंबुद्दीवस्स अपराइए णामं दारे पं०?, गो० ! मंदरस्स उत्तरेणं पणयालीसंजोयणसहस्साइं अबाहाए जंबुद्दीवे उत्तरपेरंते लवणसमुद्दस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे अपराइए णामं दारे पं० २० चेव पमाणं रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णंमि जंबुद्दीवे ।१४५/ जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पं०?, गो० ! अउणासीतिं जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य २ अबाधाए अंतरे पं०।१४६। जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुदं पुट्ठा ?, हंता पुट्ठा, ते णं भंते ! किं जंबुद्दीवे लवणसमुद्दे ?, गो० ! जंबुद्दीवे० नो खलु ते लवणसमुद्दे, लवणस्स णं भंते ! समुद्दस्स पदेसा जंबुद्दीवं पुट्ठा?, हंता पुट्ठा, ते णं भंते ! किं लवणसमुद्दे जंबुद्दीवे ?, गो० ! लवणे णं ते समुद्दे नो खलु जंबुद्दीवे, जंबुद्दीवेणं भंते ! दीवे जीवा उद्दाइत्ता २ लवणसमुद्दे पच्चायंति ?, गो० ! अत्थेगतिया पच्चायति अत्थेगतिया नो पच्चायति, लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता २ जंबुद्दीवे दीवे पच्चायंति ?, गो० ! अत्थेगतिया पच्चायति अत्थेगतिया नो पच्चायति ।१४७। से केणद्वेणं भंते ! एवं वुच्चति-जंबुद्दीवे दीवे ?, गो० ! जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं उत्तरकुराणामं कुरा पं० पाईणपडीणायता उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिता एक्कारस जोयणसहस्साइं अट्ठ बायाले जोयणसते दोण्णि य एक्कोणवीसतिभागे जोयणस्स विक्खंभेणं. तीसे जीवा पाईणपडीणायता दुहओ वक्खारपव्वयं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वतं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं वक्कारपव्वयं पुट्ठा तेवण्णं जोयणसहस्साई आयामेणं, तीसे धणुपट्टे दाहिणणं सर्टि जोयणसहस्साइं चत्तारि य अट्ठारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पं०, उत्तरकुराए णं भंत ! कुराए केरिसए आगारभावपडोयारे पं०?, गो० ! बहुसमरमणिजे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेति वा जाव एवं एक्कोरूयदीववत्तव्वया जाव दवलोगपरिग्गहा णं ते मणुयगणा पं० समणाउसो!. णवरि इमं णाणत्तं-छधणुसहस्समूसिता दोछप्पन्ना पिट्ठकरंडसता अट्ठमभत्तस्स आहारट्टे समुप्पज्जति तिण्णि पतिओवमाई देसूणाई पलिओवमस्सासंखिज्जइभागेण ऊणगाई जह० तिन्नि, पलिओवमाइं उक्को०, एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगूख्याणं, उत्तरकुराए णं कुराए छब्विहा मणुस्सा अणुसज्नंति, तं०-पम्हगंधा मियगंधा अम (अन) मा सहा तेयालीसे सणिच्चारी ।१४८। कहिणं भंते ! उत्तरकुराए कुराए जमगा नाम दुवे पव्वता पं० १, गो० ! नीलवंतस्स वासधरपव्वयस्स दाहिणेणं अट्ठचोत्तीसे जोयणसते चत्तारि य सत्तभागे जोयणस्स अबाधाए सीताए महाणईए (पुब्बपच्छिमेणं) उभओ कूले इत्थ णं उत्तरकुराए जमगा णाम दुवे पव्वता पं० एगमेगं जोयणसहस्सं उड्ढंउच्चत्तेणं अड्डाइज्जाई जोयणसताणि उव्वेहेणं मूले एगमेगं
जोगणसहस्सं आयामविक्खंभेणं मज्झे अद्धट्ठमाइं जोयणसताई आयामविक्खंभेणं उवरिं पंचजोयणसयाई आयामविक्खंभेणं मूले तिण्णि जोयणसहस्साइं एगं च # बाबढेि जोयणसतं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिन्नि य बावत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पं० उवरि पन्नरस एक्कासीते श जोयणसते किंचिविसेसाहिए परिक्खेवेणं पं० मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वकणगामया अच्छा सण्हा जाव पडिरूवा voro 9 9999999999999955 श्री आगमगुणमंजूषा-८९६ 999955555555555
9
函 步步步步步步牙牙牙牙牙牙%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
(
2