________________
(१) आयारो प. सु. ५ अ. लोगसारो उद्देसक १-२-३-४ [९]
ततो से मारस्स अंतो । जतो से मारस्स अंतो ततो से दूरे । १४८. णेव से अंतो णेव से दूरे। से पासति फुसितमिव कुसग्गे पणुण्णं णिवतितं वातेरितं । एवं बालस्स जीवितं मंदस्स अविजाणतो । कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति, मोहेण गब्भं मरणाइ एति । एत्थ मोहे पुणो पुणो । १४९. संसयं परिजाणतो संसारे परिण्णाते भवति, संसयं अपरिजाणतो संसारे अपरिण्णाते भवति । जे छेये सागारियं ण से सेवे। कट्टु एवं अविजाणतो बितिया मंदस्स बालिया । लद्धा हुरत्था पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणयाए त्ति बेमि । पासह एगे रूवेसु गिद्धे परिणिज्जमाणे । एत्थ फासे पुणो पुणो । १५०. आवंती के आवंती लोयंसि आरंभजीवी एतेसु चेव आरंभजीवी । एत्थ वि बाले परिपच्चमाणे रमति पावेहिं कम्मेहिं असरणं सरणं ति मण्णमाणे । १५१. इहमेगेसिं एगचरिया भवति । से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरते बहुणडे बहुसढे बहुसंकप्पे आसवसक्की पलिओछण्णे उट्ठितवादं पवदमाणे, मा मे केइ अदक्खु अण्णाणपमाददोसेणं । सततं मूढे धम्मं णाभिजाणति । अट्ठा पया माणव ! कम्मकोविया, जे अणुवरता अविज्जाए पलिमोक्खमाहु, आवट्टं अणुपरियट्टेति त्ति बेमि । ★★★ । आवंतीए पढमो उद्देसओ सम्मत्तो ॥ ★★★ बीओ उद्देसओ १५२. आवंती के आवंती लोगंसि अणारंभजीवी, एतेसु चेव अणारंभजीवी । एत्थोवरते तं झोसमाणे अयं संधी ति अदक्खु, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी। एस मग्गे आरिएहिं पवेदिते। उट्ठिते णो पमादए जाणित्तु दुक्खं पत्तेयं सातं । पुढोछंदा इह माणवा | पुढो दुक्खं पवेदितं । से अविहिंसमाणे अणवयमाणे पुट्ठो फासे विप्पणोल्लए। एस समियापरियाए वियाहिते । १५३. जे असता पावेहिं कम्मेहिं उदाहु ते आतंका फुसंति । इति उदाहु धीरे । ते फासे पुट्ठोऽधियासते । से पुव्वं पेतं पच्छा पेतं भेउरधम्मं विद्धंसणधम्मं अधुवं अणितियं असासतं चयोवचइयं विप्परिणामधम्मं । पासह एवं रूवसंधिं । समुपेहमाणस्स एगायतणरतस्स इह विप्पमुक्कस्स णत्थि मग्गे विरयस्स त्ति बेमि । १५४. आवंती के आवंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा वा चित्तमं वा अचित्तमंतं वा एतेसु चेव परिग्गहावंती। एतदेवेगेसिं महब्भयं भवति । लोगवित्तं च णं उवेहाए। एते संगे अविजाणतो । १५५. से सुपडिबुद्धं सूवणीयं ति णच्चा पुरिसा ! परमचक्खू । विपरिक्कम । एतेसु चेव बंभचेरं त्ति बेमि । से सुतं च मे अज्झत्थं च मे - बंधपमोक्खो तुज्झऽज्झत्थेव । १५६. एत्थ विरते अणगारे दीहरायं तितिक्खते । पमते बहिया पास, अप्पमत्तो परिव्वए । एयं मोणं सम्मं अणुवासेज्जासि त्ति बेमि । ★★★ ॥ आवंतीए बीओ उद्देसओ समत्तो ★★★तईओ उद्देसओ १५७. आवंती के आवंती लोगंसि अपरिग्गहावंती, एएसु चेव अपरिग्गहावंती । सोच्चा वई मेधावी पंडियाणं निसामिया । समिया धम्मे आरिएहिं पवेदिते । जहेत्थ मए संधी झोसिते एयमण्णत्थ संधी दुज्झोसए भवति । तम्हा बेमि णो णिहेज्ज वीरियं । १५८. जे पुव्वुट्ठाई णो पच्छाणिवाती । जे पुट्ठाई पच्छाणिवाती । जे णो पुव्वुट्ठाई णो पच्छाणिवाती । से वि तारिसए सिया ने परिण्णाय लोगमण्णेसिति । एवं णिदाय मुणिणा पवेदितं । इह आणाकंखी पंडिते अणिहे पुव्वावररायं जतमाणे सया सीलं सपेहाए सुणिया भवे अकामे अझंझे । १५९. इमेण चेव जुज्झाहि, किं ते जुज्झेण बज्झतो ? जुद्धारिहं खलु दुल्लभं । जहेत्थ कुसलेहिं परिण्णाविवेगे भासिते । चुते हु बाले गब्भातिसु रज्जति । अस्सिं चेतं पवुच्चति रूवंसि वा छणंसि वा । से हु एगे संविद्धपहे मुणी अण्णहा लोगमुवेहमाणे | १६०. इति कम्मं परिण्णाय सव्वसो से ण हिंसति, संजमति, णो पगब्भति, उवेहमाणे पत्तेयं सातं, वण्णादेसी णारभे कंचणं सव्वलोए एगप्पमुहे विदिसप्पति णिव्विण्णचारी अरते पयासु। से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं तं णो अण्णेसी । १६१. जं सम्मं ति पासहा तं मोणं ति पासहा,
मोणं ति पासा तं सम्मं ति पासहा । ण इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मुणी मोणं समादाय धुणे सरीरगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो। एस ओहंतरे मुणी तिण्णे मुत्ते विरते वियाहिते त्ति बेमि । ★★★ ॥ आवंतीए ततिओ उद्देसओ सम्मत्तो ॥ ★★★ चउत्थो उद्देसओ १६२. गामाणुगामं दूइज्जमाणस्स दुज्जातं दुप्परक्तं भवति अवियत्तस्स भिक्खुणो । वयसा वि एगे बुइता कुप्पंति माणवा । उण्णतमाणे य णरे महा मोहेण मुज्झति । संबाहा बहवे भुज्जो २ दुरतिक्कमा अजाणतो अपासतो। एतं ते मा होउ। एयं कुसलस्स दंसणं । तद्द्द्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सण्णी तण्णिवेसणे, जयं विहारी चित्तणिवाती पंथणिज्झाई पलिबाहिरे पासिय पाणे गच्छेज्ना । से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणियट्टमाणे संपलिमज्जमाणे ।
2010 03
MORO
CicciciciELELELELELELELELELELELE
For Pevate & Personal Use On श्री आगमगणमंजषा ९
फ्र
५