SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४६४ ] [ नियुक्तिसंग्रहः :: (७) श्रीसूत्रकृताङ्गनियुक्तिः ॥ ८॥ अथ अष्टम-श्रीवीर्याध्ययन-नियुक्तिः ॥ विरिए छक्कं दब्वे सच्चित्ताचित्तमीप्सगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सच्चित्तं ॥९१ ।। अच्चित्तं पुण विरियं प्राहारावरणपहरणादीसु । 5 जह प्रोसहीण भणियं विरियं रसवीरियविवागो ।। ६२ ।। आवरणे कवयादी चक्कादीयं च पहरणे होति । खित्तंमि जंमि खेत्ते काले जं जंमि कालंमि ।। ६३ ।। भावो जीवस्स सीरियस्स विरियंमि लद्धिऽणेगविहा। प्रोरस्सिंदियप्रज्झप्पिएसु बहुसो बहुविहीयं ।। ९४ ।। 10 मणवइकाया प्राणापाणू संभव तहा य संभवे । सोत्तादीणं सद्दादिएसु विसएसु गहणं च ॥९५॥ उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवप्रोगजोगतवसंजमादियं होइ अझप्पो ।। ९६ ।। सम्बंपिय तं तिविहं पंडिय बालविरियं च मीसं च । अहवावि होति दुविहं अगारप्रणगारियं चेव ।। ९७ ।। सत्थं प्रसिमादीयं विज्जामंते य देवकम्मकयं । पस्थिववारूणअग्गेय वाऊ तह मोसगं चेव ॥९८ ।। ॥९॥ अथ धर्माख्य-नवमाध्ययन-नियुक्तिः॥ धम्मो पुवुद्दिट्टो भावधम्मेण एस्थ अहिगारो। 20 एसेव होह धम्मे एसेव समाहिमग्गोत्ति ॥ ९९ ॥ णामंठवणाधम्मो दव्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसगनिहत्थदाणे दवियधम्मे ॥१०० ।। 15 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy