SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ (७) श्री सूत्रकृताङ्गनियुक्तिः ] ४५६ उद्देसंमि य तइए अन्नाणचियस्स प्रवचनो भणियो। वज्जेयम्यो य सया सुहप्पमाओ जइजणेणं ।। ४१॥ दव्वं निद्दावेओ दंसणनाणतवसंजमा भावे। अहिगारो पुण भणियो नाणे तवदसणचरित्ते ।। ४२ ।। 5 ॥ अथ द्वितीयाध्ययने द्वितीय उद्देशकः ॥ तवसंजमणाणेसुवि जइ माणो वज्जिओ महसीहि । अत्तसमुक्कारिसत्थं कि पुण होला उ अन्नेसि ? ।। ४३ ।। जइ ताव निज्जरमन्नो, पडिसिद्धो अट्ठमाणमहणेहिं । अविसेसमयट्ठाणा परिहरियव्वा पयत्तेणं ॥ ४४ ।। ॥३॥अथोपसर्गपरिज्ञाख्य-तृतीयाध्ययन नियुक्तिः॥ उवसग्गंमि य छक्कं दवे चेयणमचेयणं दुविहं । आगंतुगो य पोलाकरो य जो सो उवस्सग्गो ॥ ४५ ।। । खेत्तं बहुमोघपयं (बह्वोधभयं) कालो एगंतदूसमावीओ। भावे कम्मब्भुदओ, सो दुविहो ओघुवक्कमिओ।। ४६ ॥ 15 उवक्कमिओ संयमविग्घकरे तत्थुक्कमे पगयं ।। दवे चउन्विहो देवमणुयतिरियायसंवेत्तो ॥ ४७ ।। एक्केक्को य चउविहो अट्टविहो वावि सोलसविहो वा। घडण जयणा व तेसि एत्तो वोच्छं अहि(ही)यारं (रा)।४८। पढमंमि य पडिलोमा हुंती अणुलोमगा य वितियंमि । (विइएमआईकया य अणुलोमा)। तइए अज्झत्तविसोहणं च परवादिवयणं च ॥ ४९ ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy