SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ॥७॥ श्री सूत्रकृताङ्गनियुक्तिः ॥ ॥ सूत्रकृताङ्गोपोद्घातनियुक्तिः ।। तित्थयरे य जिणवरे सुत्तकरे गणहरे य गमिऊणं । सूयगडस्स भगवओ णिज्जुत्ति कित्तइस्सामि ॥ १।। सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाइं ॥२॥ दव्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्त जातिणिबद्ध य कत्थादी ।। ३ ।। करणं च कारओ य कडं च तिण्हंपि छक्कनिक्खेवो। 10 दवे खित्ते काले भावेण उ कारओ जीवो ॥४॥ दव्वं पओगवीसस पओगसा मूल उत्तरे चेव।। उत्तरकरणं वंजण अत्थो उ उवक्खरो सवो ॥५॥ मूलकरणं सरीराणि पंच तिसु कण्णखंधमादीयं । दव्विंदियाणि परिणामियाणि विसम्रोसहादीहिं ।। ६ ।। 15 संघायणे य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणाउड्ढतिरिच्छादिकरणं च ॥ ७ ॥ खंधेसु दुप्पएसादिएसु अन्भेसु - विज्जुमाईसु । णिप्फण्णगाणि दव्वाणि जाण तं वीससाकरणं ॥८॥ ण विणा प्रागासेणं कोरइ जं किंचि खेतमागासं । 20 वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥६।। ___Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy