SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १ सामायिकाध्ययनम् २-उपोद्घातनियुक्तिः ] [ १३ गइआणपुवी दो दो जाइनामं च जाव चरिंदी। पायावं उज्जोयं, थावरनामं च सुहुमं च ।। २२ ।। साहारणमपज्जतं, निद्दानिदं च पयलपयलं च । थोणं खवेइ ताहे, अवसेसं जं च अट्टण्हं ।। २३ ।। 5 वीसमिऊण नियंठो दोहि उ समएहि केवले सेसे । पढमे निदं पयलं, नामस्स इमानो पयडीओ ।। २४ ॥ देवगइआणुपुवी-विउविसंघयण पढमवज्जाइ । अन्नयरं संठाणं, तित्थयराहारनामं च ।। २५ ।। चरमे नाणावरणं पंचविहं दंसणं चउवियप्पं । 10 पंचविहमंतरायं, खवइत्ता केवली होइ ॥ २६ ॥' संभिण्णं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ।। २७ ।। जिणपवयणउप्पत्ती, पबयणएगट्टिया विभागो य । दारविही य नविही, वरखाणविही य अणुओगो ॥२८।। 15 एगट्टियाणि तिणि उ, पवयण सुतं तहेव अत्थो । इक्किक्कस्स य इत्तो, नामा एगट्ठिा पंच ।। २९ ।। सुयधम्म तित्थ मग्गो, पावयणं पवणं च एगट्ठा । सुत्तं तंतं गंथो, पाढो सत्थं च एगट्टा ॥ १३० ॥ अणुओगो य नियोगो, भास विभासा य वत्तियं चेव । 20 अणुओगस्स उ एए, नामा एगद्विप्रा पंच ॥ ३१ ।। ( १ एतास्तिस्रो गाथा हारिभद्रवृत्तो नियुक्तित्वेन मलय गिरिवृत्तौ अन्यकर्तृका दशिताः) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002598
Book TitleNiryukti Sangraha
Original Sutra AuthorBhadrabahuswami
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages624
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy