________________
गंथकारपसत्थि
४९९
॥ इति श्रीमत्पदमप्रभचरितं समाप्तं ।। छः ।। गाथा ७२३२ ॥ कृतिरियं श्री जालिहरगच्छमंडन श्रीधर्मघोषसूरि शिष्य श्री देवसूरिणामिति भद्रश्रीः ।। छः ।। आशिर्वादोऽयं संघस्य लिख्यते यथा :कार्याणामनिशं यतः शिवकरी सिद्धिं समासाद्यते, यस्मात्सर्वमनोरथदूमततिविश्वस्य पंफुल्यते अन्यद्यच्च मनोरथातिगमहो सर्व समासाद्यते युष्माकं भवताच्छुभाशयवतां पद्मप्रभः स श्रिये ॥ १४०४ ।। एला यत्र दया क्षमा च लवती सत्यं लवंगं परं, कारुण्यं क्रमुकी, फलानि विदितश्चूर्णश्च सत्वोदयः ।। कर्पूरं मुनिदानमुत्तमगुणं शीलं च पत्रोच्चया, . गृह्णीध्वं गुणकृज्जनैर्निगदितं तांबूलमेतज्जनाः ॥ १४०५ ।। संवत १६५१ वर्षे माघमासे शिते पक्षे नवमी गुरुवासरे श्री पूर्णिमा पक्षे तिमिरपुराक्षे वाचनाचार्य श्री ४ श्री पद्माणंद तत् शिष्य वाचनाचार्य श्री भावकलस तत्शिष्य वाचक श्री ४ श्री ठाकरसीह तत्शिष्य पंडितश्री वासा तत्शिष्य मुनिलीलाधरेण वसो ग्रामे लिखितमिदं ॥ यावल्लवणसमुद्रो-यावनक्षत्रमंडितो मेरु ।। यावच्चन्द्रादित्यो-तावदिदं पुस्तकं जयतु ।। १ ।। लेखक पाठकयोः शुभं भवतु ॥ छः ।। यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया ॥ यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ।। १ ॥ जलाद्रक्षे तैलाद्रक्षे, रक्षेत् शिथिलबंधनात् ।। मूर्खस्य हस्तगता रक्षे एवं वदति पुस्तिका ॥ २ ॥ ॐ श्रीः ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org