________________
३०५
तइयअवसरे चउत्थसिक्खावये विस्ससेणनहसेणकहा तम्हा करेह निच्चं आहाराइम्मि पोसहो जत्तो । जम्हा जिणेहिं भणिओ समणो इव पोसहे सड्ढी ।६११। तइयं सिक्खावयं ।।
चउत्थं सिक्खावयं अतिहि-संविभागो जेण सम्वे वि हि पव्वमहूसवाइववहारा चत्ता सो अतिही । उक्तं च-- तिथि पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ।६१२।
सो य परमत्थओ जई तस्स अत्तठाए संकप्पियाणं असण-पाण-खाइम-साइमाणं संविभजणं अतिहि-संविभागो भण्णइ। संपयं जेण अतिहिसंविभाग-वयं आराहियं जेण विराहियं एवं भण्णइ। अत्थेत्थ भरहखेत्ते मज्झिमखंडम्मि सु-मसिद्धम्मि । सुविभत्त-तिय-वउकं आरामुज्जाण-रमणीयं । ६१३। रमणीय-रूव-रमणीदसणसंजणिय-तरुणरणरणयं । सव्वत्तो परिखित्तं अलंघपायारफरिहाहिं ।६१४। अब्भंलिहबहुविह-पासाथपरंपराए परियरियं । सक्कंदणपुरसरिसं सुपइटें नाम वरनयरं ।६१५। सयलकलागमकुसलो नियबंधवकुमुयसंडससिसरिसो । कमलदलदीहनयणो जणनयणाणंदणो सुहओ।६१६। पसरंतविमलकित्ती रायामच्वाण सम्मओ सरलो । परकज्जकरणनिरओ सेट्ठी नरवाहणो नाम ।६१७। उत्तट्ठहरिणनयणा पुण्णिमपडिपुण्णचंदसमवयणा। उत्तत्तकणयवण्णा धण्णा नामेण से घरिणी।६१८। तीए सह विसयसुक्खं अणुहवमाणस्स सेट्ठिणो तस्त। देवकुमारसरिच्छा संजाया दारया दोण्णि ।६१९। उचियसमएण अम्मा-पियरेहिं पयट्ठियाई नामाई । पढमस्स विस्ससेणो नहसेणो नाम बीयस्स ।६२०। परिणीया तत्थेत्र य पुरम्मि सेट्ठीण पवरदुहियाओ। ताहि सह विसयसोक्खं भुंजताणं वयइ कालो।६२१। वच्चंतेसु दिणेसु खणभंगुरयाए जीवलोयस्स। कालेण कवलिएसु अम्मापियरेसु ते दो वि।६२२। मयकिच्चं काऊणं घरकज्जाइं काउमारद्धा। अण्णोण्णसिणेहेणं वटंति न अंतरं दिति ।६२३। जं भणइ जेट्ठभाया सुक्किलयं कालयं च पइदियहं । अवियारितो संतो कुणइ कणिट्ठो तयं सव्वं ।६२४। अण्णम्मि दिणे पभणइ नहसेणं पणइणी पयत्तेण । वियलंत-सकज्जल-नयण-सलिल-सामलिय-गंडयला ।६२५। नाह कहिज्जउ मज्झं सच्चं सव्वेण साविओ तंसि। बंदी व बंधिऊणं किमप्पिया जेट्टजायाए ।६२६। खणभंगुरं असारं पंचदिणे जीवियं जइ इमं पि । नाह परेसि (?) पराभव-पराहयं ता धुवं नरओ।६२७। किं जंपिएण बहुणा भवसु पुढो अहव मं विसज्जेसु । न हु कज्ज अण्णणं एसो मह निच्छओ नाह ।६२८॥ सुणिऊण तीए वयणं सामलवयणो खणेण संजाओ। नहसेणो हियएणं संरुट्ठो विस्ससेणस्स ।६२९। भणिया य तेण सुंदरि पराभवो एस मज्झ न हु तुज्झ । जं भणह तं करिस्सं हवसु थिरा संपयं सुयणु ।६३० । रयणीए तेण भणिओ रहम्मि जेट्ठो सहोयरो एवं। जइ हवइ सिणेहेणं निव्वेडो अम्ह ता लद्धं ।६३१। सोऊण इमं वयणं अस्सुयपुव्वं कणिट्ठभाउस्स । संकियहियओ पुच्छइ विसेसओ विस्ससेणो तं ।६३२। भण वच्छ ! कस्स रुट्ठो केणव तुह वयण-खंडणा विहिया। सुमरामि न नियदोसं न य दोसकरो तुमं वच्छ।६३३। सो आह न तुह दोसो दोसो मज्झेव सरलहिययस्स । जेण मए तं जेट्ठो तए विधरिणी कया जेट्ठा ।६३४। एत्तियमेत्तं भणिओ मोणेण ठिओ न जंपए अण्णं । सो विणओ सा पीई सव्वं चिय एक्कसि मुक्कं ।६३५। न गणंति पुवनेहं न य विणयं ने य लोय-ववहारं । न य सुकयं न य सयणं पुरिसा महिलाण आयत्ता ।६३६। एवं मण्णइ चित्ताण ताण वच्चंति वासरा केइ । अण्णम्मि दिणे जुयगं मग्गिओ जेट्ठो कणिठेण ।६३७। एत्तरम्मि सहसा समागओ हिट्ठमाणसो तुरियं । उज्जाणगओ पुरिसो पियंवओ नाम नामेण ।६३८। तेण इमं पियवयणं कहियं नहसेण-विस्ससेणेण । तुम्हाणुज्जाणवरे दमसुंदरसूरिणो अज्जा ।६३९।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org