________________
३६१
जयन्तीप्रकरणवृत्तिः । गाथा २४
अवराणं पत्तेयं छन्हं मज्झाओ पत्ततारुन्ना। . इच्छिस्सइ जा सम्मं परिणाविस्सामि तं वच्छ ! ॥१२॥ आसत्थो आसाए माउलगेहम्मि कुणइ सो कम्मं । चत्तो कमेण पत्ते तारुन्ने ताहिं सव्वाहि ॥१३॥ किं मज्झ जीविएणं ? दोहग्गकलंकिएण पावेण । इय मरणज्झवसाओ बहिरुज्जाणम्मि सो पत्तो ॥१४॥ तत्थ य मुणीण विन्दे मज्झगयं तारयाण चन्दं व । सोमं गणहरमेगं पिच्छइ धम्मोवएसपरं ॥१५॥ तो लहुयकम्मयाए चिन्तइ सो नन्दिसेणवरविप्पो । वन्दामि मुणिवरिन्दं एयं तित्थं ति काऊण ॥१६॥ गन्तूणं पयमूले वन्दइ आणन्दबहलपुलयंगो। उवलद्धधम्मलाभो आसीणो सुद्धधरणीए ॥१७|| तत्तो गुरूहिं करुणारससायरमाणसेहिं सो भणिओ । उव्विग्गो चिय दीससि सोम ! तुमं केण कज्जेण ? ॥१८॥ विणयपणएणं तेणं गुरूण उव्वेगकारणे कहिए । धम्मोवएसदाणे चारित्तं गिन्हए एसो ॥१९॥ "विणएण दुविहसिक्खं गिन्हन्तो तो कमेण संविग्गो । पत्तो गीयत्थपयं वेयावच्चम्मि ओज्जुत्तो ॥२०॥ इन्दियदमेण दन्तो कोहाइकसायचाइओ सन्तो। तवचरणकरणनिरओ आलस्सपमायओ विरओ ॥२१॥ सो नन्दिसेणसाह आयरियाईण ओसहाईहिं । काऊण समाहाणं मए हि भुत्तव्वमणुदियहं ॥२२॥ लेइ अभिग्गहमेयं पालिन्तो तो गणम्मि विक्खाओ । जाओ सलहणिज्जो मेरुगिरिन्दो व्व मज्झत्थो ॥२३॥ अह सो निरीहवित्ती वेयावच्चम्मि निच्चलपवित्ती । आलस्सविहिनिव्वित्ती जाओ ससिसंखसमकित्ती ॥२४॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org