________________
PAUMACARIU 98 इहु तेण समाणु खेड्डु करेंवि । 6 7 la. 98 (a) ततस्तैर्महती रन्तु प्रीतिरस्य समुत्थिता।
.611la. (b) तैरसौ साकं रन्तुं प्रवते नृपः। 6 114a.
Vp. कीलणहेउं नरिन्देण। 6 43b. 99 अवरेहि मि धरावेवि सइँ धरैवि। 67 18. 99 ग्राहयित्वा च तान् । 6121a.
VP. घेत्तूण ताण। 6435. 100 गड किक-महीहर-गिरि-सिहरु, 100 (A) किष्कुमारोहत्.। 6 123. बउदह-जोयग-पमाणु णयरु ।
(b) पुरं तत्र xx ख्यातं कि कुपुराख्यया ॥ किउ सहसा सव्वु सुवण्णमउ,
6123a. णामेण किक्कपुरु भण्णमउ ॥ 6 7 2-3. (c) प्रमाण योजनान्यस्य चतुर्दशसमन्ततः
6124a. VP. किक्किन्धि पव्वओवरि सुवण्णपाया।
चोद्दसजोयण-विउलं किक्किन्धिपुर कयं तेण 6 49. 101 जहिँ चन्दकन्तमणि-चन्दियउ, 101 (a) शशाङ्क-सदृशाकारैर्मणिभिः xxxx ससि भणेवि भ-दिभहें जें वन्दियउ । 67 4. रजनीष्वपि कुर्वाणा सन्देहं रजनीकरे ॥ 6 129.
(b) चन्द्रकान्तमणिच्छायाकल्पितोदारचन्द्रिका ।
6 130a. 102.67 6-7.
102. 6 126-128. 103 भवरोप्पर विहसन्ति व घरई। 677b. 103 हसन्त्य इव शेषाणां भवनानां सुरूपताम् ।
6128b.
104 एक-दिवस देवागमणु,
104 (a) कदाचिदथ xx वजन्तं वन्दना (ना) शियवि जन्तु णन्दीसरदीवहाँ।
भक्या द्वीपं नन्दीश्वरश्रुतिम् ।। वन्दणहत्तिएँ सो वि गउ ॥ 679. पाकशासनमैक्षिष्ट सत्रा देवैः ॥ 6 137-1386.
(b) अकरोद् गमने मतिम् । 6 142a. 105 स-पसाहणु सपरिवारु सधउ, 105 (a) खेचरैश्च समं सर्वैः। 6142b.
मणुसुत्तर महिहरु जाम गउ ॥ (b) सहाजनः मानुषोत्तरशैलेन । पटिकूलिङ ताम गमणु णरहों।
निवारितगतिः कृतः। 6143.
68 1-28. 106 मई अण्ण-भवन्तरें काई किड,
106. (a) अतिक्रान्तांस्ततो दृष्ट्वा xx में सुर गय महु जि विमाणु थिउ ॥ गीर्वाणनिवहान् xx परिदेवमथो चके। वरि घोर वीर-तउ हउँ करमि,
6144-145a. णन्दीसरक्खु जें पइसरमि ॥
(b) मनोरथाः कथं ते कर्मभिर्भमा गउ एम भणेवि णिय-पट्टणहाँ,
अशुभैः पूर्वसंचितैः ॥ 6 148. संताणु समप्पेंवि गन्दणहाँ॥
(c) तस्मात् करोमि कर्माणि तानि यैरन्यजन्मनि । णीसख जाउ णिविसन्तरण,
यातुं नन्दीश्वरं द्वीपं गतिर्मे न विहन्यते ॥ जिह वजकण्टु कालन्तरण ॥
इति निश्चित्य मनसा न्यस्य राज्यभर सुते । तिह इन्दाउहु तिह इन्दमइ,
अभूत् महामुनिर्धारस्त्यक्तसर्वपरिग्रहः ।। तिह मेरु स-मन्दरु पवणगइ ॥
वज्रकण्ठस्ततः ॥ 6 151-153a. तिह रविपहु xx॥
(d) इन्द्रायुधप्रभोप्येवं xx। पवमह णामें अमरपहु,
तत इन्द्रमतो जातो मेरुस्तस्माच्च मन्दरः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org