SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १. परिशिष्टम् । प्रभावकचरित्रान्तर्गतसमुद्धृतपद्यानां अकाराद्यनुक्रमणिका। १०८ १६८ १४१ १०६ अग्घायंति महुयरा अजवि सा परितप्पड़ अजवि तं सुमरिजह अणुहल्लीय फुल्लम अति अति अन्म अलं अत्र भीष्म शतं दग्धं अद्य मे सफला प्रीति० अनागतं परिज्ञाय अनुमन्ता विशसिता अपाणिपादो ह्यमनो अपूर्वेयं धनुर्विद्या अमी पानकारम्भाः अयसाभियोगसंदूमि० अर्काहितदलोच्छेदी अर्हन सर्वार्थवेदी अवरहं देवहं सिरु पुजि. अशनीयन् सदा मांसं अङ्गरुत्पुलकैः प्रमोद अन्धयसुयाण कालो अंबं तंबच्छीए आकरः सर्वशास्त्राणां आचार्यहरिभद्रो मे आचार्योऽहं कविरहमहं आसंसारं कइपुंगवेहिं आसंसारं सरियासएहि इय उज्जुयसीलालंकिया इयं व्योमाम्भोधेस्तट० इह निवसति मेरुः उजिंतसेलसिहरे उत्तिष्ठन्त्या रतान्ते भर० उद्धृत्य बाहू किल रारटीति उप्पहजायाए असोहरीह एको गोत्रे स भवति पुमान् एको रागिषु राजते एक्केण कोत्युहेणं एते मेकलकन्यका २०३ एयं लोइयकव्वं कः कण्ठीरवकण्ठकेसर० कतिपयपुरस्वामी करवत्तयजलबिंदुआ कवाडमासज वरंगणाए कारय प्रसरं सिद्ध १०४ कालिन्दि ब्रूहि कुम्भो० किं कृतेन न यत्र त्वं किं नन्दी किं मुरारिः कुक्खी संबल चत्तधण कुलं पवित्रं जननी कृतार्था कूर्मः पादोऽत्र यष्टि कोटाकोटिः कोटिकोटिः क्षितिप तव समक्षं खचरागमने खचरो खद्योतद्युतिमातनोति खंडं विणावि अखंड गतप्राया रात्रिः कृशतनु० गयमाणसु चंदणु १८९ । गयवर केरइ सत्थरइ २०८ १४३ १०४ १०४ १८० ९४८ १४९ १७ १०४
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy