SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 5 ११. बप्पभट्टिसूरिचरितम् । • तथा हिकरवत्तयजलबिंदुआ'पंथिय हियइ निरुद्ध ।-पथिकोक्तिः । सा रोअंती संभरी नयरि ज मुंकी मुद्ध ॥ १९८ ॥–श्रीबप्पभट्टेरुक्तिः । .: इति पाठान्तरम् । राजा श्रुत्वेति दथ्यौ च रसपुष्टिममूदृशीम् । मम मित्रं मुनिस्वामी कविर्घनाति नापरः ॥ १९९॥ प्रधानान् भूपतिः प्रैषीदाबानाय मुनीशितुः । तदुपालम्भगर्भाणि दोधकं वृत्तमार्यया ॥ २०॥ तैश्चोपान्तं प्रभोराप्याप्राप्यं विगतचेतनैः । वाचिकं कथयामासे कुशलप्रश्नपूर्वकम् ।। २०१॥ तद्यथाछायह कारणि सिरि धरिअ पचि वि भूमि पडंति । पत्तहं इहु पत्तत्तणु वरतरु कांई करंति ॥ २०२॥ न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं न वा शुक्तिं मुक्तामणिरुरसिजावादरसिकः। न कोटीरारूढं स्मरति च सवित्री वसु भुवं' ततो मन्ये विश्वं खसुखनिरतं लेहविरतम् ॥ २०३॥ पांशुमलिनांघ्रिजंघः कार्पटिको म्लानमौलिमुखशोभः। यद्यपि गुणरत्ननिधिस्तथापि पथिकः पथि वराकः ॥ २०४॥ इत्याकर्ण्य गुरुस्तेषां पुरः प्राह वचः स्थिरम् । सौहृदे दौर्हदे वापि संसृजेन्मनसा मनः ॥ २०५ ॥ आमनाममहीभर्तुर्भवद्भिर्वाचिकं हि नः । निवेदनीयमार्यस्य दृढं गाथाकदम्बकम् ।। २०६॥ तथा हिगय माणसु चंदणु भमरु रयणायरु सिरि(ससि ?)खंडु । जड उच्छु य बप्पभट्टि किउ सत्तय गाहासंडु ॥ २०७॥ विझेण विणा वि गया नरिंदभुवणेसु हुंति गारविया । विंझो न होइ अगओ गएहिं बहुएहिं वि गएहि ॥ २०८ ॥ माणसरहिएहिं सुहाई जह न 'लभंति रायहंसेहिं । तह तस्स वि तेहि विणा तीरुच्छंगा न सोहंति ॥ २०९॥ परिसेसियहंसउलं वि माणसं माणसं न संदेहो । अन्नत्थ वि जत्थ गया हंसा वि बया न भन्नति ॥ २१०॥ हंसा जहिं गय तहिं जि गय महिमंडणा हवंति । छेहउ ताहं महासरह जे हंसिहि मुचंति ॥ २११ ॥ मलओं सचंदणो चिय 'नइमुहहीरंतचंदणदुमोहो । पन्भट्ट पि हु मलयाओं चंदणं जायइ" महग्धं ॥ २१२ ॥ अग्घायन्ति महुयरा विमुक्कमलायरा वि मयरंदं । कमलायरो वि" दिवो सुओं व किं महुअरविहीणो ॥ २१३ ॥ 1A करवत्तजलबिंदुआं। 2 C मणिचय । 3A चंदण। 4 A उन्भुय; C उन्बुय। 5A B सत्तह । 6A माणसरहिं । 7A न लग्नंतिCनग्धंति । 8 A तेण । 9 A नयमुह°। 10 A ह। 11 A जाइ। 12 A पि।
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy