SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् । १२१ गाथाद्याद्यपदम् विभागः पत्राङ्कः गाथाघाद्यपदम् विभागः पत्राङ्क: करेमि भंते ! सामाइयं २ ३७८ [सामायिकाध्ययने] | खंती य मवऽजव २ ३५६ तू सघृणहृदयः २ ३३ [दशवैकालिके अ० ६ नियु० गा० २४८] [ ] खित्तोग्गहो सकोसं १ २०२ कर्मचाम्ति फलं चास्ति [कल्पबृहद्भाष्ये] खिदेर-विसूरी ३ ९०८ कल्पते तृतीये कल्पे [ सिद्धहमे ८-४-१३२] [पञ्चवस्तुके १४६६ गाथा टीकायाम् ] कंखियस्स कंखं पविणित्ता ३ ८९७ गच्छनिग्गयाणं चउरंसा ४ १०९० [ दशाश्रुतस्कन्धे गणिसम्पद्वर्णनाप्रक्रमे] कायाणमुवरि पडणे ५४३ गमियं दिटिवाओ ५ १३९२ [ कल्पवृहद्भाष्ये] [नन्दी सूत्रे पत्र २०२-१] कायोवरि पवडते गम्ययपः कर्माधारे ४ १.४४ [कल्पवृहद्भाष्ये ] [सिद्धहमे २-२-७४ ] काहीए सणि थेरे गाम सु त्ति देसभणिती २ ५२४ [कल्प विशेषचूर्णी ] [ कल्पचूर्णी ] किञ्च कलायकुलस्थौ २ २६४ गामो त्ति वा निओउ ति वा २ ३४५ कल्पविशेषचू! ] किह पुण विराहणाए २ २९६ गिरिजनो मतबालसंखडी ३८०७ [कल्पबृहद्भाध्ये] [ कल्पविशेषचूणौँ] किह सरणमुवगया पुण २ २९६ गिरियज्ञः कोङ्कणादिषु [ कल्पबृहद्भाध्ये] किह होइ अणंतगुणं [कल्पचूर्णी ] १ २२ [कल्पवृहद्भाध्ये] गीयस्थो य विहारो ६ १७०८ [ओपनियुक्तौ गा० १२१] किं कइविहं कस्स कहिं २ २५५ [आवश्यकनियुक्ती गा० १४१] गुणोच्चये सत्यपि सुप्रभूते ३ ८९० किं कारणं तु गणिणो २ २९६ [कल्पबृहद्भाध्ये] गृहस्थस्यानदानेन २ ५७४ कृष्णादिद्रव्यसाचिच्यात् २ ४०० गोणी चंदणको पडिलेहणाकालो ? एगो २ [भावश्यकनिर्युक्तौ गा० १३६ ] ४८८ [पञ्चवस्तुकवृत्तौ] कोहं माणं च मायं च २ २६० [दशवैकालिके म०८ गा० ३७] घृतेन वर्द्ध ते मेधा ५ १५९३ कोहो य माणो य अणिग्गहीया ४ ९३४ [दशवकालिके अ० ८ लो० ४० ] क्रियैव फलदा पुंसां ६ १७०० चउरंगुलदीहो वा ४ १०५४ [प्रवचनसारोद्धारे गा.६६६] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy