SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ११८ गाथाद्याद्यपदम् अकाले चरसी भिक्खू अक्खरमुच्च नाणं अक्खरलंभेण समा अङ्गानि वेदाश्चत्वारो अच् ६ षष्ठं परिशिष्टम बृहत्कल्पसून्नवृत्त्यन्तः वृत्तिकृद्भ्यामुद्धृतानां गाथादिप्रमाणानामनुक्रमणिका । अ २ ५०१ [ दशवैकालिके अ० ५ उ० २ गा० ५ ] १ २२ [ कल्पवृहद्भाष्ये ] २ ३०४ [ विशेषावश्यकभाष्ये गा० १४३ ] Jain Education International विभागः ४ १२२२ [ याज्ञवल्क्यस्मृती १ । ३ । विष्णुपुराणं ३ । ६ । ] २ २६९ अचित्तं ति जं नावि अच्छिद्रा अखण्डा वारिपरिपूर्णाः अज्जए पज्जए वा वि अज्झत्थविसोही ए भट्टे लोए अण्ड वि पगडी भट्ट संघाड त्ति जो जोव्हा अनंतं नाणं जेसिं ते अतिरागप्रणीतान्य पत्राङ्कः [ सिद्धहैमे ५-१-४९ ] ३ ८२७ [ कल्पचूणी ] १ ६ [ २ २६० [ दशवैकालिके भ० ७ गा० १८ ] २ २७० [ ओघनिर्युक्तौ गा० ७४५ ] ३८७ २ ] [ आचाराने श्रु० १ ० १०२] १ [ ३१ [ कल्पवृहद्भाष्ये ] ३ ८११ [ कल्पचूर्णौ ] २ ४२२ [ कल्पचूणी ] २ ४३५ ] गाथाद्याचपदम् अत्थंगयम्मि आइचे अस्थिपञ्चत्थti अथ प्रक्रियाप्रश्नानन्तर्य विभागः गाथाङ्कः २ २६० [ दशवैकालिके अ० ८गा० २८ ] ง ४ [ व्यवहारभाष्यपीठिकायां गा० ५] ३४१ अध्यात्मादिभ्य इकण् ] 33 अनशनमूनोदरता अनुपयोगो द्रव्यम् अभणता वि For Private & Personal Use Only हु [ अनुवादादरवीप्सा अन्नं भंडेहि वर्ण अन्यत्र द्रोणभीष्माभ्यां ] ४७३ अपरिमिए पुण भत्ते २ [ कल्प चूर्णौ ] अपि कर्दमपिण्डानां ५ १५८४ ] अप्पोवही कलह विवज्जणा य ४ ११०९ [ दशवैकालिके द्वितीयचूलिकायां गा० ५] अभितरसंबुका बाहि २ ४८५ [ पञ्चवस्तुकटीकायां गा० २९९ ] नज्जति २ ३८५ ] [ सिद्ध है मे ६- ३-७८ ] २ ३६३ [प्रशमरतो आ० १७५] १ १२ [ अनुयोगद्वारसूत्रे ] २ ४०१ [ २ ] 9 १६६ [ कल्पवृहद्भाष्ये ] ३ ८२८ [ ] २ ३४२ २ ५६८ [ [ www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy