SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पञ्चमं परिशिष्टम् बृहत्कल्पसूत्रस्य नियुक्ति-भाष्यगाथानामकारादिवर्ण क्रमेणानुक्रमणिका। ه س م مه به गाथा विभागः गाथाङ्कः गाथा विभागः गाथाङ्क: भइगमणमणाभोगे अक्खाइयाउ अक्खा ३ २५६४ अइगमणं एगेणं ५ ५५६२ अक्खाण चंदणे वा ५ ४९०९ अइगमणे अविहीए ३ २९३५ भक्खा संथारो या ४ ४०९९ अइप्पसत्तो खलु एस अस्थो ४ ४५६६ अक्खित्ते वसधीए अइभणिय अभणिए वा ३ २७०९ अक्खुन्नेसु पहेसुं ३ २७३७ भइभारेण य इरियं ४ ४३७० अक्खेवो सुत्तदोसा १ ३२८ अइमुद्धमिदं वुच्चइ ४४५८ अगडे पलाय मग्गण ६ ६२१७ अइय अमिला जहन्ना २५३५ अगणि गिलाणुचारे ५ ५२६५ अइया कुलपुत्तगभोइया ३ २४४१ अगणिं पि भणाति गणिं ६ ६१२४ अइरोग्गयम्मि सूरे अगणी सरीरतेणे ४ ४३५२ अइ सिं जणम्मि वन्नो ४ ३७६१ अगमकरणादगार ४ ३५२२ भउणत्तीसं चंदो २११२९ अगम्मगामी किलिबोऽहवाऽयं ४ ३५९५ अकयमुहे दुप्पस्सा अगविट्ठो मि त्ति अहं ४ ४७२१ भकरंडगम्मि भाणे अगिलाणो खलु सेसो ५ ६०२३ अकसायं खु चरितं २७१२ अगीयत्था खलु साहू ४ ३३३४ अकसायं निव्वाणं ३ २७२९ अगीयस्थेसु विगिंचे ३ २९९८ अकसिणचम्मग्गहणे ४ ३८७२ अगुत्ती य बंभचेरे ३ २५९७ अकसिण भिण्णमभिण्णं ३९१८ टि. ५ भकसिणमट्ठारसगं ३८७३ अग्गहणं जेण णिसिं ४ ३५३७ भकारणा नथिह कजसिद्धी ४ ४४४० अग्गहणे कप्पस्स उ ३ ३०९२ भकारनकारमकारा अग्गहणे वारत्तग ४ ४०६४ अकोविए! होहि पुरस्सरा मे ३२५० अग्गिकुमारुववातो ३ ३२७४ अकुह तालिए वा ३ २७१० भग्गी बाल गिलाणे १ २२४ ५ ५७४३ अग्गीयस्स न कप्पह ४ ३३३२ भक्कोस-तजणादिसु ४९७८ भचियत्तकुलपवेसे ५ ५५६७ अक्खरतिगरूवणया अञ्चंतमणुवलद्धा भक्खरपयाइएहिं १ २९० अच्चंता सामना अक्खर-वंजणसुद्धं ५ ५३७३ । अच्चाउरकजे वा ६ ६३३९ अक्खर सण्णी सम्म अच्चाउर सम्मूढो ५ ५८८६ س ه ه ه س کی یی هه هه Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy