SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिशिष्टम् बृहत्कल्पसूत्रचूर्णि-विशेषचूर्णि-वृत्तिकृद्भिर्विभागशो निर्दिष्टानां नियुक्तिगाथा-सङ्ग्रहगाथा-पुरातनगाथादीना मनुक्रमणिका Occccccccc [प्रस्तुतस्यास्य बृहत्कल्पसूत्राख्यस्य महाशास्त्रस्य नियुक्तिर्भाष्यं चैकग्रन्थत्वेन परिणते स्त इति श्रीमद्भिर्मलयगिरिपादैरस्य बृहत्कल्पसूत्रस्य वृत्तेरुपोद्धाते आवेदितं वरीवृत्यते (दृश्यतां पत्रं २ पतिः १२), अत एव ४६०० श्लोकपरिमितोपलभ्यमानतद्वृत्त्यंशमध्ये न कापि नियुक्तिगाथादिको विभागो निर्दिष्टो विभाव्यते । किञ्च आचार्यश्रीक्षेमकीर्तिपादविहितवृत्त्यंशमध्ये नियुक्तिगाथा-पुरातनगाथा-सङ्ग्रहगाथा-द्वारगाथादिको विभागोऽस्माभिः संशोधनार्थ सञ्चितासु ताटी० मो० ले० त० डे० भा० कां० संज्ञकासु सवृत्तिकस्यास्य बृहत्कल्पसूत्रस्य हस्तलिखितासु सप्तसु प्रतिषु वैषम्येण निरीक्ष्यते, चूर्णी विशेषचूर्णी चाप्येतन्निर्देशो वैषम्येणाकल्यत इति । एतत् सर्वमस्माभिः तत्र तत्र स्थले टिप्पणीरूपेणोल्लिखितमपि विद्वद्वर्गसुखावगमार्थं पुनरत्र सङ्गृह्यत इति] . पत्रम् गाथा गाथाङ्कः मूले मुद्रितो नियुक्तिगाथा- प्रत्यन्तरादिगतो नियुक्तिगाथा ___दिको निर्देशः दिको निर्देशः १८० उद्दिसिय पेह अंतर ६०९ नियुक्तिगाथा सर्वासु प्रतिषु १८६ समणे समणी सावग ६२६ सङ्ग्रहगाथा त० डे० भा० का० नियुक्तिगाथा मो० ले० (टि. ६) १८८ दमए दूभगे भट्टे ६३२ . त० डे० भा० का नियुक्तिगाथा मो० ले० (टि. २) १८९ इत्थी पुरिस नपुंसग ६३७ . त० डे. भा. कां. निर्यक्तिगाथा मो० ले. (टि. ५) १९९ देविंदरायगहवइ. ६६९ सङ्ग्रहगाथा सर्वासु प्रतिषु २०६ गीयस्थो य विहारो ६८८ नियुक्तिगाथा सर्वासु प्रतिषु २०८ एगविहारी भ अजाय. ६९४ नियुक्तिगाथा सर्वासु प्रतिषु (टि. २) २१२ अबहुस्सुए भगीयत्थे ७०३ नियुक्तिगाथा त० डे० . मो० ले. भा. कां० (टि०९) २१३ सत्तरत्तं तवो होइ ७०५ नियुक्तिगाथा सर्वासु प्रतिषु २२७ अभिगए पडिबद्धे ७३३ नियुक्तिश्लोक मो० ले० त० डे. का. सङ्ग्रहगाथा भा० (टि. २) २३२ आहारे उवकरणे ७४७ सङ्ग्रहगाथा सर्वासु प्रतिषु २४९ परिणाम अपरिणामे । ७९२ नियुक्तिगाथा मो.ले.त. डे. का द्वारगाथा भा० (टि. २) राम अजाय. ६९४ नियुक्तिगाथा सवासु प्रतिषु सङ्गगाथा पत्र २१० भा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy