SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सूत्रम् पत्रम् २०-२१ तृतीयं परिशिष्टम् । प्रकृत-सूत्रयोर्नाम्नी विषयश्च १५ निम्रन्थविषयकम् अपावृतद्वारोपाश्रयसूत्रम् १६-१७ घटीमात्रकप्रकृतम् ६६९-७२ १६ निम्रन्थीविषयकं घटीमात्रकसूत्रम् १७ निम्रन्थविषयकं घटीमात्रकसूत्रम् चिलिमिलिकाप्रकृतम् ६७२-७६ १८ निम्रन्थ-निर्ग्रन्थीविषयकं चिलिमिलिकासूत्रम् दकतीरप्रकृतम् ६७६-८९ १९ निम्रन्थ-निर्ग्रन्थीविषयकं दकतीरसूत्रम् चित्रकर्मप्रकृतम् । ६८९-९१ २० निम्रन्थ-निर्ग्रन्थीविषयकं सचित्रकर्मोपाश्रयसूत्रम् २१ निर्मन्थनिर्मन्थीविषयकम् अचित्रकर्मोपाश्रयसूत्रम् सागारिकनिश्राप्रकृतम् ६९१-९५ २२-२३ निम्रन्थीविषयके सागारिकनिश्रास्त्रे २४ निर्मन्थविषयकं सागारिकनिश्राऽनिश्रासूत्रम् सांगारिकोपाश्रयप्रकृतम् ६९५-७२६ २५ निर्ग्रन्थ-निर्ग्रन्थीविषयकं सागारिकोपाश्रयसूत्रम् २६ निर्ग्रन्थविषयकं स्त्रीसागारिकोपाश्रयसूत्रम् २७ निर्मन्थविषयकं पुरुषसागारिकोपाश्रयसूत्रम् २८ निर्ग्रन्थीविषयकं पुरुषसागारिकोपाश्रयसूत्रम् २९ निर्ग्रन्थीविषयकं स्त्रीसागारिकोपाश्रयसूत्रम् प्रतिबद्धशय्याप्रकृतम् ७२७-३८ ३० निम्रन्थविषयकं प्रतिबद्धशय्यासूत्रम् ३१ निम्रन्थीविषयकं प्रतिबद्धशय्यासूत्रम् गृहपतिकुलमध्यवासप्रकृतम् ७३८-५० ३२ निर्ग्रन्थविषयकं गृहपतिकुलमध्यवाससूत्रम् ३३ निर्ग्रन्थीविषयकं गृहपतिकुलमध्यवाससूत्रम् . १ एवत्प्रकृतं निधाप्रकृतम् इति नाम्नाऽपि उच्येत ॥ २ एतत्प्रकृतसत्कसूत्राणि सूत्र-भाष्य विशेषचूर्णि-वृत्तिद्भिः 'सागारिकसूत्र' नाम्ना निर्दिष्टानि वरीवृत्यन्ते । दृश्यता पत्रम् ६९६, ९०६ ( गाथा ३२४२), ९०६ (टि० २), १३२२ प्रमृति ॥ ३ यद्यप्यत्र स्थाने मूले गाथापति० इति मुद्रितं वर्तते तथापि तत्र गृहपति० इत्येव ज्ञेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy