SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् । विभागः पत्रादि सूत्रस्थलम् उ० २ सू० १८ सूत्रनाम निहतसूत्र । नीहडसुत्त नौसूत्र पङ्कसूत्र परिमन्थसूत्र परिहारिकसूत्र परिहारियसुत्त पलंब (सुत्त) उ० ६ सू० ९ उ० ६ सू० ८ उ० ६ सू० १९ उ. ४ सू० ३१ उ० ४ सू० ३१ उ० १ सू० १ 20rururr mmm उ० ४ सू० २ उ० १ स० ३४ उ. २ सू० ८-१० पाराञ्चिकसूत्र पाहुड (सुत्त) पिंड (सुत्त) पिण्डसूत्र पुरुषसूत्र प्रतिबद्धशय्यासूत्र प्रतिबद्धसूत्र प्रदीपसूत्र २००४,१००५ १००४ ( गा० ३६१६) १६३३,१६३५ १६३३ १६७६ १४८१ १४८१ (गा० ५५९४) २७४ १७०५ ( गा० ६४८७) १३३५ (दि. ३), १३८५ ९०६ (गा० ३२४२) ९६९ (गा० ३४७४) ९५१,९५२,९६९ १५१२ ७३९ ९७६ ९५१ (टि. २-३-४),९५२, ९५९ ३२१,३३१ उ० ५ सू० ४ उ० १ सू० ३०-३१ उ० १ सू० ३१ उ०१ सू० ७ و प्रलम्बप्रकृत उ० १ सू० १-५ به سم प्रलम्बसूत्र उ० १ सू० १ به ९२४ م سم م प्राभृतसूत्र प्रायश्चित्तसूत्र मरणसूत्र मासकप्प (सुत्त): मासकल्पप्रकृत उ० १ सू० ३४ उ० ६ सू० १६ उ. ४ सू० २९ उ० १ सू० ६-९ उ०१ सू० ६-९ م م ९०६ १६५७ १४८१ १७०४ ( गा० ६४८२) ३२२,५९४ ६१२,७७५,७७६,९०६ ९२५,९७४,११६२,१२९४ १६९९ (टि० ४), १७०४ له س ه م | कप्पइ निग्गंथाणं सलोमाइं चम्माइंधारित्तए (उ. ३ सू. ४)। नो कप्पइ निग्गंथीणं सलोमाई चम्माई धारितए (उ० ३ सू० ३)। कप्पर निग्गंधीणं अलोमाइं चम्माई धारित्तए ( इत्येवंरूपेण निर्लोमसूत्रयुगलमुल्लिखितं वरीवृत्यते । किञ्च नैतत्सूत्रयुग्मं कस्मिंश्चिदपि सूत्रादर्श निरीक्ष्यते, नापि भाष्यकृता चूणिकृता वृहद्भाष्यकृता चाप्यङ्गीकृत व्याख्यात वा विभाव्यते। अपि च द्वितीयोद्देशके भगवता वृत्तिकृता सकृन्निष्टङ्कितमपि निर्लोमसूत्रयुगं नैव तृतीयोद्देशके चर्मप्रकृतव्याख्यानाघसरे स्थानापन्नमपि स्वीकृतं व्याख्यातं संसूचितं वेति किमत्रार्थे प्रमादः सूरेः उतान्यत् किमपि कारणान्तरमिति न सम्यगाकलयामः । अत एव च नैतत्सूत्रस्थलं निर्दिष्टमत्रास्माभिरिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002515
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages424
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy