SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कारिका २९.1 . उक्तिव्यक्तिप्रकरणम् । 'धनें तें पाएं सतुं को उलस' - धने पुत्रे च प्राप्ते सर्वः कोऽपि . उल्लंसति । लस • श्लेषणक्रीडायांम् । . 'भांगें बलें वी(धी र परं रहइ' – भन्ने बले 'धी(वी ?)रः.परं रहति । रह त्यागे । • • जीवितलोभं त्यक्त्वा युध्यत इत्यर्थः । 'उपरहन्ती काटें तक छड पेदें रह' - उपरिष्टादाकृष्टो (१) उपरिष्टादाकृष्टे तल . [ पृ० ४०-१ ] शिष्टं प्रकरणे रहति । अवशिष्यते । उपरितनं गृहीत्वां त्यज्यत इत्यर्थः । 'मारित चोरु निसता' - मार्यमाणश्चौरो निस्त्यायति । बै स्त्यै शब्द-शं(सं)घातयोः । निःसत्त्व इवाचरति निःसत्त्वायते वा। 'छूट वाछा भमि भमि कूद' -छुटितो वत्सकस्तर्णको वा प्रान्त्वा प्रान्तका कुद्देति । कुई . खुई गुई क्रीडायामेव । 'ओड धरा उबक'- आई धृतमुद्वकते । वकि कौटिल्ये । 'बाल चौंक' – बालश्चकते । चक प्रतीपाते । चमत्करोति । 'अंधारी रातिं चोरु ढूक' – अन्धकारो विद्यते यस्या इत्यन्धकारिण्याम् , अथवा अन्धकारः संजातो यस्या इत्यन्धकारितायां रात्रौ चौरो ढौकते । ढौवं गत्यर्थों दण्डके । सदस्यास्तीतीन् । तारकादित्या(त्वा)त् संया(जा)ते इति च । 'लौडी लागि टेक' - लकुडिकायां लगित्वा टेकते । टिक टीकृ गतौ, दंडके ।. खल्पो .. लगुडो लगुडिका । लगे संगे। 'आगि लागें वांस फूट' - अमौ लमे वंसः स्फोटते । स्फुट विकसने । 'भार लेन्त निहुड' - भारं गृहन् आददानो वा लात्वा निहुंडते । हुडि पिडि संघाते । 'भरें कांप' -दरेण कम्पते । कपि चलने । 'वडकरीं डाल वड [५० ४०-२ ] रोहि लांब' - वटस्य दालायां वटरोहिका अवलम्बते । लबि अवधेशने । दल ङि(जि ?)फला विशरणे । हेताविन् । दालयति विस्वारयति वृक्षमिति दाला । अङि रूपम् , यथा भिदा।। 'सोअणिहार जंभा' - खप्स्यन् , खप्तुकामो वा, सुषुप्सुर्वा, जम्भते, तृ(जू) भने(ते) वा । जम तृ(जृ ?)भी गात्रविनामे । 'मदें पिएं विसें खाएं ऊणिदे घूम' - मदे पीते विषे षा(खा)दिते उन्निद्रे वा. सति, • पूर्णते । घुण पूर्ण भ्रमणे । 'पाक व्रण पियुअ' - पक्वो व्रणो विपूयते । पूयी विघ(श !)रणे दुर्गन्धे च । 'सुकालं अन्नु.निफज' - सुकाले अन्नं निष्फायते । स्फायी ओप्यायी वृद्धौ । 1 अपरितनं । 2 निःखलायते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy