SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २९ कारिका २९.] उक्तिव्यक्तिप्रकरणम् । काह काहे का किह छात्र पढ'-- किं केन कस्मै छात्रः पठति !, शास्त्रं पुस्तकेनात्मने । ४ । 'काहे का किंह का पास छात्र ईहां पढ' - केन कस्मै कुतश्छात्रोऽत्र पठति ?, -पुस्तकेनात्मने गुरोः । ५। 'का किंह का पास काहां छात्र ईहां पढ' - कस्मै कुतः कुत्र छात्रोऽत्र पठति !, -आत्मने उपाध्यायाद् आश्रमे । ६ । 'का पास काहां काकरें मढ छात्र ईहां पढ' – कुतः कुत्र, कस्य मठे छात्रोऽत्र पठति ?, __- उपाध्यायात् केदारस्य मठे । ७ । . - एवमन्या अपि त्रिविवक्षोक्तयश्चतुरशीतिसंख्याः प्रयोज्याः ॥ छ । अथ चतुर्णा विवक्षायामुक्तयो लिख्यन्ते - तत्र पूर्वेण पूर्वेणानन्तरेषु त्रिषु युक्तेषु षड्क्तयः । यथा'को ए काह करत को ईहां काह कर' -- कोऽयं किं कुर्वन् कोऽत्र किं पठति, . - छात्रोऽयं गुरुसेवामसावत्र शास्त्रम् । १ ।। 'काह करत को काह कर काहें' - किं कुर्वन् कः किं पठति केन ?, . . . -गुरुसेवां छात्रः शास्त्रं पुस्तकेन । २ । 'को ईहां काह पढ काहे का किह' - कोऽत्र [प० ३४-२ ] किं पठति केन कस्मै ?, -छात्रः शास्त्रं पुस्तकेनात्मने । ३।। 'काह काहे का किह का पास छात्र [ईहां] पढ' – किं केन कस्मै कुतः छात्रोऽत्र पठति ?, - शास्त्रं पुस्तकेनात्मने उपाध्यायात् । ४ । 'काहें का किंह का पास काहां छात्रु [ईहां] पढ' -केन कस्मै कुतः कुत्र छात्रोऽत्र. पठति ?, -पुस्तकेनात्मने गुरुतो मठे । ५.।. 'का किहं का पास काहां काकरें छात्र पढ' – कसै कुतः कुत्र कस्य मठे छात्रः पठति ?, - आत्मने पण्डिताद् वाराणस्यां केदारस्य। ६ । -एवमन्या अपि चतुर्विवक्षोक्तयः षड्रिंशत्यधिकशतसंख्याः प्रयोज्याः ॥ छ । अथ पञ्चानां विवक्षायामुक्तयो लिख्यन्ते । तत्र, पूर्वेण पूर्वेणानन्तरेषु चतुर्षु युक्तेछु पञ्चोक्तयः । यथा'को ए वाह करत ईहां को काह कर काहें' -कोऽयं किं कुर्वन्नत्र कः किं करोति केन ?, - छात्रोऽयं गुरुसेवां पठत्यत्र पुस्तकेन । १ । 'को ईहां काइ करत काह पढ काहे का किहं' - कोऽत्र किं कुर्वन् किं पठति केन कस्मै !, -छात्रो'गुरुसेवां शास्त्रं पुस्तकेनात्मने । २. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002503
Book TitleUkti Vyakti Prakarana
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1952
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy