________________
पंचम अध्ययन : परिग्रह-आश्रव
४६६
कुल-सभ-प्पव-वसहिमाइयाहिं बहुकाई कित्तणाणि यं परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्ति न तुष्टिं उवलभंति ।
अच्तविपुललोभाभिभूतसन्ना वासहर-इक्खुगार-वट्ट-पव्वयकुडल-रुचग-वरमाणुसोत्तर-कालोदधि - लवणसलिल - दहपतिरतिकर-अंजणकसेल-दहिमुह-ऽवपातुप्पाय-कंचणक - चित्तविचित्तजमक-वरसिहर-कूडवासी वक्खार-अकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेऽवि य नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावतो इब्भा सेट्ठी रट्ठिया पुरोहिया कुमारा दंडणायगा गणनायगा माडंबिया सत्थवाहा कोडुबिया अमच्चा एए अन्ने य एवमाती परिग्गहं संचिणंति; अणंतं, असरणं, दुरंतं, अधुवमणिच्चं, असासयं, पावकम्मनेमं, अवकिरियव्वं, विणासमूलं, वहबंधपरिकिलेसबहुलं, अणंतसंकिलेसकारणं । ते तं धणकणगरयणनिचयं पिंडिता चेव लोभघत्था संसारं अतिवयंति सव्वदुक्खसंनिलयणं,परिग्गहस्स य अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाओ य बावत्तरि सुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पहाणाओ चउसद्धिं च महिलागुणे रतिजणणे सिप्पसेवं असि-मसि-किसिवाणिज्ज, ववहारं अत्थसत्थइसत्थच्छरुप्पगयं विविहाओ य जोगजुजणाओ अन्नेसु एवमादिएसु बहुसु कारणसएसु जावज्जीवं नडिज्जए, संचिणंति मंदबुद्धी परिग्गहस्सेव य अट्ठाए करंति पाणि वहकरणं, अलिय-नियडि-साइ-संपओगे परदव्व(ब्वे) अभिज्जा, सपरदारअभिगमणासेवणाए आयासविसूरणं कलहभंडणवेराणि य अवमाणणविमाणणाओ इच्छामहिच्छप्पिवाससतततिसिया तण्हगेहि-लोभघत्था अत्ताणा अणिग्गहिया करेंति कोहमाणमायालोभे, अकित्तणिज्जे परिग्गहे चेव होंति नियमा