SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Beginnings of Buddhist Logic in Asanga cxi The avibhrānta pratyaksa has been defined as the knowledge of the perceived objects which is devoid of the fivefold or sevenfold illusory cognitions (bhrāntih)". It is also significant that the definition of praiyakșa as found in the Pramāṇasamuccaya of Dignāga and the PV of Dharmakīrti is in the tone of the definition provided by Asanga. Asanga further states that this perception is fourfold according to the objects perceived, or the media of perception, i. e. the rūpi-indriyas, the mental faculties (manas), the loka and pure and simple perception (śuddha). S As regards anumāna, it has been defined as the process of inference through a probans on the basis of a perceived sign (related by invariable concommittance). This anumāna has been further explained as fivefold in the following way : . (i) Inference through a sign (lingatah), (ii) Inference through nature (svabhāvatah), 1. विभ्रान्तो विषयः प्रत्यक्ष कतमत् । तत्पञ्चविधं द्रष्टव्यं सप्त विधम्बा। पञ्चविधं कतमत् । पञ्चविधा भ्रान्तिः ... .... । पञ्चविधाभ्रान्ति: कतमा । संज्ञाभ्रान्तिः । संख्याभ्रान्तिः । संस्थानभ्रान्ति: । वर्णभ्रान्ति: कर्मभ्रान्तिश्च । सप्तविधा भ्रान्ति: कतमा। अस्यामेव पञ्चविधायां भ्रान्ती सन्तति द्विविधाँ भ्रान्तिः मिश्रयित्वा सप्तविधा भ्रान्तिर्भवति । द्विविधा भ्रान्तिः कतमा। चित्तभ्रान्तिद्रष्टि भ्रान्तिश्च । ibid., loc. cit.,2 B 8 lines 2-3. 2. Cp. Dignaga : प्रत्यक्ष कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् ॥ (प्रमाणसमुच्चय)। Dharmakirti, PV., III. 123, 124 : प्रत्यक्षङ्कल्पनापोढं प्रत्यक्षनैव सिध्यति । प्रत्यात्मवेदयः सर्वेषाम्बिकल्पो नाम संश्रयः ।। संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ।। 3. तदेतत्प्रत्यक्षं कस्य प्रत्यक्षम्वक्तव्यम । समासतश्चतुर्णा रुपीन्द्रिय प्रत्यक्ष मनोऽनु भवप्रत्यक्ष लोकप्रत्यक्षं शुद्धप्रत्यक्षञ्च । Bh. MS., 2 B8, lines 5-6.
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy