SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Beginnings of Buddhist Logic in Asanga cix sthāna, vādālankāra, vādanigraha, vādanihsarana and vāde bahukarādharmāh under this head, He defines, illustrates each one of them and cites their classification in details where necessary. He further details the various kinds of vāda5 (i. e. pratyayāvavāda, vivāda, apavāda, anuvāda, and avavāda) and vadādhikarana. But the main contribution of our author lies in formulation of the various relevant aspects of logical tendencies which were later on detailed by Vasubandhu, Dignāga, Dharmakirti, Jnanasrimitra, Ratnakirti and others. Under the heading vādādhisthāna, he enumerates the twofold sādhyārtha, the natural (svabhava) and the specific (visesa) along with the eightfold sādhana which forms the backbone of the स्थानपरिगहीतानि पञ्चविद्यास्थानानि भवन्ति । अध्यात्मविद्या हेतविद्या शब्दविद्या व्याधिचिकित्साविद्या शिल्पकर्मस्थान विद्या च । इतीमानि पञ्चविद्यास्थानानि यानि बोधिसत्त्वः पर्येषते । एवमनेन सर्वाविद्यास्थानानि पर्येषितानि भवन्ति, BSB, p. 68, cp. also pp. 68-69. 1. हेतुविद्या कतमा । परीक्षाञ्च नय द्विज्ञानं वस्तु । तत्पुनः कत मत् । तद्यथा वाद: वादाधिकरणं वादाधिष्ठानं वादालङ्कारः वाद निग्रहः वादनिःसरणं वादे बहुकराधर्माः। 5. Bh., MS., Folio 2B, leaf 6, lines 3-4. 2. 5. Bh. MS., 2B-6, line 3 Folio 2B-10. 3. वादः कतमः । स षड्विधो द्रष्टव्यः । वादः । प्रत्ययाववादः (प्रवादः) विवादः अपवादः अनुवाद: अववादश्च । S. Bh., MS., 2B, 6, lines 3-4; for elaboration vide, ibid., 2B 6, 2A7 where the author concludes एषां षण्णां वादानां कतिवादा भूतास्तत्त्वा अर्थोपसंहिता: सेवितव्याः । कतिवादाः अभूताः अतत्त्वा अनर्थोपसंहिता: परिवर्जयितव्याः । द्वौ पश्चिमी वादौ भूतौ अर्थोपसंहितौ वेदितव्यौ । द्वौ मध्ये वादौ अभूतौ भतत्त्वौ अनर्थोपसंहितौ वर्जयितव्यौ आद्यर्योयोर्वाद योर्भेदः । 4. वादाधिक रणं कतमत्तदपि षड्विध द्रष्टव्यं । तद्यथा राजकुलं युक्तकुलं पर्षत्सभा धर्मार्थकुशलाः श्रमणा ब्राह्मणा धर्मार्थकामाश्च सन्ताः (सन्तः), ibid., 2B-7A lines 5.6.
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy