SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 52 Srāvakabhumi तद्यथा सप्तसूर्योपमे सूत्रे यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्वतराजस्य पश्चादीनवा उक्ताः । भगवता अल्पास्वादाः कामाः .... पुनरपि चोक्तं भगवता चित्तनिमित्तस्य यत्तावदाह । शीलवान् विहरति यत्पुनराह । प्रातिमोक्षसंवरसंवृतः यत्पुनराह । अणुमात्रेष्वव द्येषु यत्राह । शीलानुलेपनसम्पन्नो भिक्षुर्वा याह । दाता दानपतिः शीलवान् यत्राह । कायसुचरितस्येष्टो यथोक्तं भगवता आयुष्मन्तं राहुलमारभ्य । काय कर्माथ यथोक्तं भगवता अवतीर्णविपरिणतेन .... .... .... DO 0.00 .... ..... **** यथोक्तं भगवता सर्वसंस्कारा अनित्याः यथा चोक्तं ''कामच्छन्दपर्यवस्थितः यथोक्तं पूर्वमेवारक्षितस्मृतिर्भवति । यथोक्तं न कार्यं ब्राह्मणस्यास्ति यथोक्तं शीलालंकारसम्पन्नो भिक्षुर्व्वा यथोक्तं स्मृत्यारक्षितमानसः 3000 .... 9.00 .... .... .... शीलालङ्कारसम्पन्नो समासतो भगवता समादत्तशीलता परिदीपिता .... .... .... 272 255. 201 44 43 43 53. -52-53 57 148. 271 148 293 199 52 293 52 44
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy