SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 46 श्रावकभूमि चतुथं योगस्थानम् लब्धमनस्कारस्य योगिनः द्वे गतो 337, लौकिकी 337, लोकोत्तरा 337। लौकिकमार्गगमनं द्विविधम् 438। सकलबन्धनानां पृथग्जनानां 438, विकलबन्धनानां शैक्षाणां 438, तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः कामवैराग्यमाप्नोति 439, सप्तमनस्काराः-439-लक्षमणप्रतिसंवेदो ( अत्र प्रसङ्गेन षड्वस्तून्यपि विवृतानि) 439-443, आधिमोक्षिकः 443, प्राविवेक्यः 443, रतिसंग्राहकः 443-44. मीमांसा 444, प्रयोगनिष्ठः 445, प्रयोगनिष्ठाफलः 445 । सप्तमनस्काराणां भावनाफलम् तद्विधिश्च (भूमौ भूमौ सप्त मनस्कारा वेदितव्याः) 445-49, औदरिकलक्षणम् 449, कामा द्विविधाः-449, क्लेश. 449, वस्तु० 449 1 कामवितर्कोऽपि द्विविधः-450,सम्प्रयोगविवेकः 450, आलम्बनविवेकः 450, उपक्लेशाः 450, अकुशलधर्मप्रहाणसमनन्तरं ध्यानचतुष्टयस्वरूपोपवर्णना 450-51, प्रीतिनिमित्तेषु दोषदर्शनम्-350-52, द्विविधो अपक्षाल: 452-55, आकाशाधिमोक्षस्य वर्णसंज्ञा-455, आनन्त्यायतनानि-455-458, द्वे अचित्तिके समापत्ती 458-59, असंज्ञि० 458-60, निरोध० 458-60, समापत्तिप्रवेशः 459, पञ्चानामाभिज्ञानामभिनिहरिः 460-61, द्वादशसंज्ञाभावना 462, तत्र द्वादश संज्ञाः 462, लघुसंज्ञा 462, मृदुसंज्ञा 462, आकाशधातुसंज्ञा 462, कायचित्तसमवधानसंज्ञा 463, आधिमोक्षिकसंज्ञा 463, नैर्माणिकी संज्ञा, 463-64, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञा 464-65, नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा 465, अवदातरूपनिमित्तसंज्ञा 465-66, क्लेशकृतरूपविकारसंज्ञा 466, विमोक्षाभिम्वायतनकृत्स्नायतनसंज्ञाभावना 467, प्रथमादिध्यानभावनाभावितानां देवानां सभागतायामुत्पत्तिनिर्देशः 468-69 । लोकोत्तरमार्गगगमनम् चत्वार्यार्यसत्यान्यारम्य सप्त मनस्काराणामानुपूर्येणोत्पत्तिः 470, चतुरार्यसत्यानां चतुर्धा व्यवस्थानम् 470, दुखःम्-अनित्याकारेण 470, दुःखा० 470, अनात्मा० 470, समुदयः हेतुतः 470, समुदयतः 470, प्रभवतः 470, प्रत्ययतः 470, निरोधः-निरोधतः 470, शान्ततः 470, प्रणीततः 470, निःसरणतः 470, मार्गः-मार्गत: 470, न्यायतः 470, प्रतिपत्तितः 470, नैर्याणिकतः 470। सप्ताकारैर्दुःखसत्यस्य परीक्षणम् 471, 473, वस्तुव्यव
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy