SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 40 श्रावकभूमि क्लेशशविशोधनमालम्बनम् 249-58 । लौकिकेनमार्गेण-अधोभूमोनामोदारिकत्वम् 250, औदारिकता-250, स्वभाव:-250, संख्या-250, विस्तरोक्तिः-250-51 । लोकोत्तरेण मार्गेण-251-दुःखसत्यम् 251, समुदयसत्यम् 252, निरोधसत्यम् 252, मार्गसत्यञ्च-253, हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानम् 253-54, आर्यसत्यपदस्याभिप्रायिकता 254, दुःखसत्यं (दुःखदुःखता-) 254-256, त्रिविधाया दुःखताया व्यवस्थानं 256-57, तृष्णास्वरूपम् 257-58, निरोधः 2581 अबवादः-258-61, अविपरीताववादः 259, अनुपूर्वाववादः 259-60 । आगमाववादः 260, अधिगमाववादः 260, सर्वाकारपरिपूर्णोऽववादः 260-61, ऋद्धिप्रतिहार्येण आदेशनाप्रातिहार्येण अनुशास्तिप्रातिहार्येण च अवोदित:-261। शिक्षा 261-651 अधिशीलं शिक्षा 261-62, अधिचित्तं शिक्षा 262, अधिप्रज्ञं शिक्षा 262, आसां शिक्षाणामानुपूर्वीषु विशुद्धशीलस्य विप्रतिसारः 263-64, तिस्रणां शिक्षाणां व्यपदेशमाहात्म्यप्रतिपादनम् 264-265 । पुद्गलाः (त्रयः)-265-67 अवीतरागः 265, यद्योवीतरागः 265, वीतरागः 265, इन्द्रियाणि त्रीणि, 266-67 इन्द्रियाणां व्यवस्थानम् 267 । त्रीणि विमोक्षमुखानि 267-68 । शून्यता-267-, अप्रणिहित-267, अनिमित्त-267, विमोक्षमुखानां व्यव स्थानम्-267-68, संस्कृतम् 267, असंस्कृतम् 267, व्यवस्थानम्-268 । शिक्षानुलोमिक धर्माः (दश) 268-70। शिक्षाविलोमा धर्माः (दश) 268-70, तद्विपर्ययेण दश शिक्षानुलोमिका धर्माः 270-72, अशुभसंज्ञा, 270, अनित्ये दुःखसंज्ञा; 270 दुःखे अनात्मसंज्ञा 270, आहारे प्रतिकूलसंज्ञा 270, सर्वालोके अनभिरतिसंज्ञा 270, आलोकसंज्ञा 270, विरागसंज्ञा 270, निरोधसंज्ञा, मरणसंज्ञा-2701 अपरे दश शिक्षानुलोमिका धर्माः-270-72 । पूर्वको हेतुः 270-71, आनुलोमिक उपदेशः 271, योनिशः प्रयोगः 271, सातत्यसत्कृत्यकारिता 271, तीव्रच्छन्दता 271, योगबलाधानता 271,
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy