SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पञ्चमं परिशिष्टम् APPENDIX-V श्रावकभूमिवर्णितविषयानां सूची ANALYTICAL CONTENTS OF THE ŚRAVAKABHŪMI प्रथमं योगस्थानम् पिण्डोद्दानम्-उद्दानम् गोत्रभूमिः-[ स्वरूपम् ]-गोत्रम्-गोत्रस्वभावः । गोत्रव्यवस्थानम्-परिनिर्वाणधर्मकाणां पुद्गलानां परिनिर्वाणाप्राप्तौ चत्वारो हेतवः-अक्षणोपपन्नत्वम्-प्रमत्तदोषत्वम्, आवृतदोषत्व । परिनिर्वाणधर्मकपुद्गलानां परिनिर्णाणप्राप्तौ चत्वारो हेतवः-बुद्धानामुत्पादः, सद्धर्मश्रवणम्, आनुलोमिक . उपदेशः, अनुशासनप्राप्तिः । प्रधानः प्रत्ययः-सद्धर्माधिपतेयः परतो घोषः, योनिशो मनस्कारः [प्रथमे परिशिष्टै गोत्रभूमिष्टव्या ] । होनप्रत्ययः(i) अत्मसम्मत मनुष्यत्वम् 5, आर्यायतने प्रत्याजातिः 5, इन्दियैरविकलता 6, आयतनगतः प्रसादः 6, अपरिवृत्तकर्मान्तता 6। (ii) परसम्पत्-7 बुद्धानामुत्पादः 7, देशितानां धर्माणामवस्थानम् 7. अवस्थितानां धर्माणामनुप्रवर्तनम् 8, परतः प्रत्यनुकम्पा १, कुशलो धर्मच्छन्दः 8, प्रव्रज्या 9, शीलसंवरः 9, इन्द्रियसंवरः १, भोजने मात्रज्ञता 10, जागरिकानुयोगः 10, सम्प्रजानदिहारिता 11, प्राविवेक्यम् 12, निवरणविशुद्धिः 13, समाधिसन्निश्रयः 14, उक्तधर्माणां प्रयोगविवरणम् 15-16। गोत्रस्थस्य पुद्गलस्य लिङ्गानि 16-19। अपरिनिर्वाणधर्मकपुद्गलस्य लिङ्गानि-16-191 तृष्णा-16 तृष्णा 16, निर्वाणाधिममे प्रमादः संवेगानुत्पादश्च 16-17; दुःखापत्राप्यम् 17, चतुःसत्यदेशनानवधानम् 17-18; प्रवज्याभावः 18, कुशलकर्माणि भोगाभिप्रायिकाणि 18-191
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy