SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 18 Śrāvakabhumi सप्तवि [3] धाभ्रान्तिः कतमा [] अस्यामेव पञ्चविधायां भ्रान्तो सन्तति द्विविधां भ्रान्ति (ति) मिश्रयित्वा सप्तविधा भ्रान्तिर्भवति [1] द्विविधा भ्रान्तिः कतमा [1] चित्तभ्रान्तिर्दृष्टिभ्रान्तिश्च । [1] भ्रान्तिः कतमा । या अतल्लक्षणा तत्संज्ञ [[]तद्यथा मरीचिकानिमित्तायां मृगतृष्णामसंज्ञ [[] [1] संख्याभ्रान्तिः कतमा । यः अल्पे बह्वभिमानः । तद्यथा तैमिरिकस्य [4] एकस्मिश्चन्द्रे बहुचन्द्रदर्शनम् [1] संस्थानभ्रान्तिः कतम [[] [] य [:] अन्यसंस्थाने तदन्यसंस्थानाभिमानः [1] तद्यथा अलातचक्रसंस्थानदर्शनम् । वर्णभ्रान्तिः कतमा । यः अन्यवर्णे तदन्यवर्णाभिमानः [] तद्यथा काम [ब] लेन व्याधिनोपहतेन्द्रियस्य सपीते रूपे पीतरूपदर्शनम् । कमभ्रान्तिः कतमा । य: अकर्मके सकर्मकत्वा[[ ]भिमानः । तद्यथा गात्रमुष्टिमूर्ध्वं धावतः छन्दानुव्रजदर्शनम् । चित्तभ्रान्तिः कतमा [] या पञ्चविधयैव भ्रान्त्या विभ्रान्तेश्व रोधनां, दीपना, व्यवस्थापनामंगलसंज्ञ[[] अभिनिवेशः [] तदेतत् प्रत्यक्षं कस्य प्रत्यक्षम्व [ प्रत्यक्षं व ] क्तव्यम् । समासतश्चतुर्णां रूपीन्द्रिय [6] प्रत्यक्षं मनोऽनुभवप्रत्यक्षं, लोकप्रत्यक्षं, शुद्धप्रत्यक्षं च । रूपोन्द्रियप्रत्यक्षं कतमत् । रूपिणां पञ्चानामिन्द्रियाणां योगो [गा] च [[] रवियो यथानिर्दिष्टेन प्रत्यक्षलक्षणेन [1] मनोऽनुभवप्रत्यक्षं कतमत् । यो मनोगोचरो विषयो यथानिर्दिष्टेनेव प्रत्यक्षलक्षणेन । लोकप्रत्यक्षं कतमत् । तदुभयमेकत्यमभिसंक्षिप्य लोकप्रत्य [7] क्षमित्युच्यते । शुद्ध प्रत्यक्षं कतमत् । यत्तावल्लोकप्रत्यक्षं शुद्धप्रत्यक्षमपि तत् । स्याच्छुद्ध प्रत्यक्षं लोकप्रत्यक्षं यो लोकोत्तरस्य ज्ञ [T] नस्य गोचरविषयः । सच्च सतः असच्चासतः, सोत्तरश्च सोत्तरतः । असाधारणं लौकिकैः [] इदमुच्यते प्रत्यक्षं प्रमाणम् ॥ अनुमानं कतमत् । यत्केनचिदेव चिह्ननिमित्तसम्बद्धेन वर्त्तमानेन वा पूर्वदृष्टेन वा 2A-9 [1] विषयाभ्यूहनम् । तद्यथा चक्रेण रथमनुमिनोति । धूमेनाग्नि राज्ञ [[] [ राज्यं ] पत्या स्त्रियं ककुद्विषाणाभ्यां गावम् । शिशुं कालशीव [ केशैः ? ] प्रत्यग्रयोवन
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy