SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 12 8. चैव तथा सद्धर्मश्रवणचिन्तना । अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ॥ 9. श्राद्धोऽशठोऽल्पाबाधवीर्यः प्रज्ञाऽल्पेच्छता सन्तुष्टिः सुपोषता । सुभरता धुतप्राणादिकमात्रता क्षान्तिः सौरभ्यपेशला ॥ P. 169. 10. लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च । तयोश्चैव हि सम्भारो भूमिर्नेष्क्रम्यसंज्ञिता ॥ P. 200. ॥ तत्र गाथा || Śrāvakabhumi 11. निमित्तेषु चरन् योगी सर्वभूतार्थवेदकः । बिम्बध्यायी साततिक: पारिशुद्धि विगच्छति ॥ P. 201. ॥ पुनरपि चोक्तं भगवता ॥ 12. चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसम् । ध्यायी पिकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषम् ॥ P. 348 उद्दानम् ॥ 13. पुद्गलास्तद्व्यवस्थानमथो आलम्बनेन च । अववादश्च शिक्षा च तथा शिक्षानुलोमिकाः ॥ 14. योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः । करणीयं भावना च फलं पुद्गलपर्यायः ॥ मारश्च मारकर्माणि आरम्भो विफलो भवेत् ॥ P. 376. 11 arfg = 11 15 आयुरूष्माथ विज्ञानं यदा कार्यं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ॥ P. 405 ॥ अनन्तरोद्दानम् ॥ 16. निमित्तग्राहपर्येष्टि : प्रत्यवेक्षामुखानुगा । अर्थतस्तु लक्षणैः पक्षैः कालैश्च सह युक्तिभिः ॥ 17. अनुरूपस्तथाभ्यास आशैथिल्याद् विपर्ययः । कालोपलक्षणा तुष्टवैधुर्यप्रयोगता ॥ 18. सम्यक्प्रयोगता चैव नवाधारा द्विधा मता । स्वभावतो निदानाच्च तथादीनवदर्शनात् प्रतिभाविता चैव शुद्धिरावरणस्य हि ॥
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy