SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् APPENDIX-1 संस्कृतेऽनुपलब्धाशाना भोटभाषान्तरतः SANSKRIT RECONSTRUCTION OF THE LIST PORTIONS OF THE TEXT (I. YS.) 1. गोत्रभूमिः . ॥ योगाचारभूमौ श्रावकभूमिः॥ रत्नत्रयाय नमः ॥ श्रावकस्य सर्वभूमिसङ्ग्रहस्य पिण्डोद्दानम् ॥ प्रयोगो लौकिको लोकोत्तरो गोत्रञ्च पुद्गलाः । [श्रावक]भूमिरुद्दिष्टा सर्वमेतत् समासतः ।। । उद्दानम् ।। नैष्क्रम्यमवतारश्च गोत्रभूमिसमन्वितः । भूमयस्तिस्र एता हि भूमिः श्रावकसंज्ञिता ॥ सङ्क्षपेण इमा एव श्रावकभूमिः कथ्यते । तत्र गोत्रभूमिः कतमा। आह । यद् गोत्रम्, गोत्रस्य यद् व्यवस्थानम्, गोत्रस्थानां पुद्गलानां यल्लिङ्गम्, गोत्रस्थो यः पुद्गलः तत्सर्वमेकत्यमभिसङ्क्षिप्य गोत्रभूमिरित्युच्यते। तत्र गोत्रं कतमत् । गोत्रस्थस्य पुद्गलस्य यो बीजधर्मः। यस्मिन् सति भवति असति न भवति । पुद्गलानां प्रत्ययप्राप्तो निर्वाणं प्राप्तुं, स्प्रष्टुं शक्नोति, 1. Tib. ñanthe/sal. 2. It seems to be a later addition by the Translator. Such expressions are not found at the beginning of other bhūm is. 3. Tib. sdom b/sa/= uddanakārikā. 4. Wayman (W), पुद्गलाश्च 5. Tib. omits मार्ग 6. Tib. om its उक्ता and सर्वे 7. w. omits यत in all the four cases. 8. 'च' may be added here : W.-सर्वे च ते गोत्रस्थाः पुद्गलाः. 9. May also be-सर्वमेतदेकत्यमभिसङ्क्षिप्य, 10. W. पुद्गलानाम् ।
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy