________________
सस्थाननिर्देशमनुक्रमकोशः
न माता शपते (धर्मवि.१८) १६८।६६९ | न लजते सजन (सु.३५९) ५९।२२५ . नवे वयसि (गरुड.पू.अ.११४)१५६।१३४ नमामि मामनो (शा.प.५४८) २०५।१ न लज्जा न (हि.१.१२०) ३४९।३८ | न वै ताडनात्ता - २४६।१९ नमिताः फलभारेण न ३४४१८ न लभन्ते विनोद्योगं (दृ.श.३६) ८३।१७ न वैरमुद्दीपय (भा.५.१०८२)३९४१६९७ न मिथ्यावादस्ते १०६।१५४ | नलिकागतमपि . ५६।११९ / न वैराण्यभि (भा.२.२४३८) ३९४१६७८ न मुग्धदयिता (शा.प.१८३) ३७१६१ नलिनं मलिनं (नैषध.२.२३) २५९।९१ नवोकिर्जातिर (शा.प.१५२) ३०१४ न मृद्रीयान्मृद्वी (सु.५५) १८३३० नलिनान्तिकोप (शिशु.१३.४३)१२६।४३ न व्याधयो (भा.२.१९७४) ३८६३३७७ न मे दुःखं (शा.प.३४५६) २७७१४ | नलिनि निपुणतां २४४।२२४ न व्याधिन(योगवा.सा.१.२७)३८६३३७८ नमो नमः काव्यरसाय (सु.१६८)३१।३० / नलिनीदलगत (शा.प.५५७) १७११७९० न व्याप्तिरेषा (दृ.श.४१) १६८।६८९ नमो रामपदाम्भोज २०७६ नलिनीदलगत (मोहमुद्गर) ३७३।१७२ | न शब्दशास्त्रे (पा.स.१९) ३८९।४८४ नमो वाङ्मनसातीत (सु.१५) १५ नलिनीदलताल
२८५।६ न शान्तान्तस्तृष्णा (सु.४९१) ७२०५६ नमो विश्वसृजे (रघु.१०.१६) १४।२ न लोकायत (शा.प.१५२१) १६६६६०६
| न शीलं दरभङ्गी
२५५।३३ नम्रत्वेनोनमन्तः (भर्तृ.२.५९) ५३।२७७ | न लोपो वर्णानां १०६।१५३ / नश्यतो युध्य (मार्कडेयर.४९)३८६३३७७ नयगुणोपचितामि (रघु.९.२७) ३३२।४० | नवं वयो (शा.प.२०८३) १४५।१११ |
न श्लाघते खलः
१९९।१९ न यज्वानो (पंच.१.३२३) १४९।२९८ नवं वस्त्रं नवं (नीतिप्र.१५) १५९।२९६ न श्वेतांशुव (शा.प.११११) २१८१६५ न यत्नकोटिशतकैरपि ५५।४४ नवकदम्बरजोरु (शिशु.६.३२) ३४११३८
| नष्टं मृतमति (पंच.१.३६३) १६४१५१३ न यत्र गुणव (सूक्ति.३६.३७) २४७१५५ नवकनकपिशङ्ग(शिशु.११.४३)३२७११२
नष्टमपात्रे दानं (सु.३४१) ५८१६६ न यत्र स्थेमानं . २३०॥३३ नवकिसलयतल्पं (ताराश.१२२)२७५।२२ नष्टे वारिजविपिने
२२२१५९ नयनच्छलेन सुत
२५९/७५ नवकुलमचर्चिका
२९९।१८ न संशयमना (भा.१.५६१३)१६३१४३४ नयननिपाते (शा.प.३५५५) ३१२।२६
नवकुमारुणपयो (शिशु.९.७)२९४१३५ न संसारोत्पन्नं (भर्तृ.सं.२६३) ३६८०४३ नयननीरज (शा.प.३३३६) २६५।२८४ | नवकुमुदवनश्रीहा(शिशु.११.२२)३२२।९ | न सदश्वाः कशाघातं (सु.२२६५)८०२७ नयनपथनिरोधा (शा.प.५९४) २०७८
न वक्षोजाश्लेषप्रमृति २८०1८६ न समासः समर्थस्य १०३१५२ नयनमसि (शा.प.७५५) २१०१२१ | नवचन्द्रिकाकुसुम(शिशु.९.२८)३००५३ | न सर्पस्य मुखे
१४७११९३. नयनयुगासेचन (सा.द.३.२६७)२७०।१८
न वध्यन्ते ह्य (पंच.१.१२३)१६४१५०५ | न सवर्णो न च रूपं २८८१९ नयनविकार (शा.प.३७६५) ३५९।५७
नवनखपदमङ्गं (शिशु.११.३४) ३०९।६ | न साधुः कुत्रापि ५२।२३९ नयनस्य तुलां चके २५९/७० नवनीतोप (सक्ति. १३०.३) ३८५।३१२
१५५।१०२ नयनाञ्चलचच्चरी २६०।१०५
नवनीलमेघरुचिरः(शा.प.७३) ३६७४२९ न सा (स्कांद.नागर.अ.११५) ६५।३ नयनानन्द (काव्यप्र.१०.५४) २९९।५
नवपयःकणकोम (शिशु.६.३६) ३४१।४२ न सा प्रीतिः(भा.१३.१८१८)३९४।६७३ नयनेन निरीक्षिता २७८३१ | नवपलाशपलाशव (शिशु.६.२) ३३२।५८ | न सा सभा (शौन.नी.११५) १७४।८८४ नयनोत्पलजलधारा २७५।११ न वाचा दुर्गमः (र. ६.६७) ३९३।६६८ न साहसैकान्त(हि.३०.११६)१७४।९०९ न यस्य चेष्टितं(पंच.१.२८४)१६४।५१२ न वारयामो भवती २१९१८ न सुखं न च सौभाग्यं ८३२ नयेन जाग्र (काम.नी.७.५८) ३९४।६६९ न वित्तं दर्शय (पच.१.४३३) ६४।२
| न सौख्यसौभाग्य(शा.प.३००) ८३०४ न येनाङ्कुरितं (दृ.श.५३) १५०।३५९ | न विद्यया नैव कुलेन ६५।१२ | न स्कन्दते न (म.७.८४) ३९४।६९१ न योजनशतं दूर (हि.१.१४८) ७५।११ | न विना परिवादेन (शा.प.३४६) ५४।२ | न स्त्रीजितः (शा.प. १५११) १५४।६६ नरत्वं दुर्लभं लो(आग्नेयपुराण)१६७६६०/न विना पार्थिवो (पंच.१.८७) १४४०८५ / न स्त्रीणामप्रियः (हि.१.११७) ३४९।४१ नरनारीसमुत्पन्ना १८५।१५ न विप्रपादोदकपङ्कि ८९२ न स्थातव्यं (शा.प.३२४) १६७।६२६ नरपतिहित (शा.प.१३५३) १५२।४०९ | न विमोचयितुं
४८११३२ न मानं न च
२९२॥३३ न रम्यं नारम्यं १७७१९८९ न विश्वसे (शा.प.१३०१) १६०३२३ | न स्पृशत्या (काव्या.३.१२१) ३९४१७०२ नरस्य चिह्नं
१७४।८९० न विश्वासा (भा.५.१३६१) ३९४१६९५ | न स्म माति (शिशु.१०५०) ३१६।१० नरस्याभरणं रूपं रूप (चा.नी.४३) ८३।२ न विषं विष (स.७.४४) ९८१ न खनन (गरुड.पू.अ.१०८) १६६।५७३ नराः संस्कार (सु.३०६) १७७१९८० | न विषममृतं (शा.प.३७७) ६११२५५ | न खल्पमप्यध्य (हि.१.१७२)१७२।८३४ नराणां नापितो (पंच.३.७४) १५९।२७९ न विषयभोगो
३६॥२२
न खल्पस्य कृते (भोज.१३) १६१।३५५
३४९।५६ | न खां करेणुमपि २३१।७३ नराधिपा नीच(पंच.१.४१४)१५०१३९६ न विषेण न (कुव.१२३) नरेशे जीवलो(काम.नी.४.४२)१४५।१२८ नवीनदीनभावस्य याच(कविता.३९) ७३१७ | न खादु नौषधमिदं नरैर्विफलजन्ममिगिरि ३१७४४ | न वेत्ति यो य (बृ.चा.११.८)१७३१८६५ | न खे सुखे (भा.५.१०८३) ३९४१६८८'
६ सुभा०अनु.
१००४