SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ २६ खलेन धनमत्तेन (सु. ३३९) खलेषु सत्सु निर्याता (सु. ३४५) खलो न साधुतां याति खलोल्लापाः सोढाः (सु.३२६१) ७७/४३ खल्वाटो दिवसेश्व (सु. ३१४१) ९४।११४ खाटीच्छा शिपलेह १९३।९२ खिद्यति कूणति(का.प्र.१०.१०३) ३१७/३ खिन्नं चापि सुभाषि २९।२१ खिन्नालसनयनान्तं ३२१।३ २२।११० खिन्नोऽसि मुञ्च (कु. ९० ) खेलत्खजननेत्रया २७४।३० ख्यातः शक्रो (पद्यसं. १३) १८०।१०५५ ख्यातस्त्वं फलवृष्टि १८३/५१ ख्याता नराधिपतयः (सु. १६०) ३३।३८ ख्याता वयं (शा.प.३६४६) ३००/६८ ख्यातिं गमयति (सु. १५४) ३०।१५ ख्यातिं यत्र गुणा (सु. २८४) ५३।२७२ ग सुभाषितरत्नभाण्डागारस्थपद्यानां गङ्गी त्यसितापगा गङ्गीयत्य सितापगा वाघविनाशिनी ५६।८५ | गणिकागणको समान ५६।८८ गणेशः स्तौति ५४।२९ | गणेश्वरकवेर्वचोविरच गण्डभित्तिषु ( शिशु. १०.३) गण्डस्थलील (आसी.प्र) | गण्डस्थले हिम २।२१ २३१/७२ गण्डाभोगे विहरति ( कुत्र. १४४) ११५।४४ गण्डे पड २७६।४३ २१४/६ गन्धवाह गहनानि गन्धाप्यसौ (पद्म.स. १९) ३८३।२६६ गन्धाढ्यां नवमल्लि (भ्रमराष्टक. २) ७५।१८ गन्धैराढ्या जगति २२३।९१ गभीरनाभिहद (लक्ष्मीधर ) २६७/३५३ गमनमलसं शून्या ( मालती. १.२०) २७४१४ गम्भीरनाभि (शा.प. ३३४८) २६७।३५३ २९६/४ गम्यतामुपगते (किरात. ९.४) गम्यते यदि (चा. नी. ७.१७) २३०।२३ गरलद्रुमकन्दमिन्दु गण्डौ पाण्डिमसा गतक्लेशायासा १०७।१८६ २०३।१०२ २८४।१० ३४०।१२ ७१८७ गतं तत्तारुभ्यं तरु (भर्तृ.सं.४७८) ७६।४१ गतं तद्गाम्भीर्यं (सु.७०७) २२१।२५ गतः कामक (काव्या.२.२४८) ३६७।१४ गतः कालो (शान्ति.४.१५) ३६८।५१ गरीयः सौर (सूक्ति. ३३.३३) २४०।१३३ गतः कालो (शान्ति.४.१३) ३६८/५० गरीयसः प्रचुर (शिशु. १७.५४) १२७/३ गतप्राया रात्रिः (सु.१६१२ ) ३०६ ४२ गर्जति वारिदपटले गतया पुरः (शिशु. ९.२) २९४।३१ | गर्जद्भीमभुजङ्गभीषण गतवति दिननाथे २९५१५६ | गर्जन्नम्बु ददाति गतवत्यराजत (शिशु. ९.८) २९४।३६ | गर्जन्हरिः (भट्ट. २.९) गगन विपिन सिंहः ३०१।७४ | गतश्रीर्गणका (शा.प. १३१८) १५५९३ गर्ज वा वर्ष (मृच्छ. ५.३१) गङ्गां च धारयति ६५।१३ || गतसारेऽत्र संसारे ३६७।२० | गर्जसि मेघ न ( चातका. ४) गङ्गातरंगकणशीकर (भर्तृ. ३.२५) ९७१८ गताः केचित्प्रबोधाय ३६४|११ | गर्जितबधिरी (शा. प. ८६०) गङ्गातीरे हिम (भर्तृ. ३.९२ ) ३६९/६५ गर्जितमाकर्ण्य ३५१।३४ गङ्गादीनां सकल २३५/१५९ ९९२४ गर्जित्वा मेघ (शा.प. ५९६) २०७।१५ गङ्गा पापं शशी ता (भर्तृ. सं. ४७६ ) ४५।६ १६३०४३५ | गर्दभः पटहो गङ्गाम्भसि सुरत्राण १९१।८२ | गर्भग्रन्थिषु वी (सूक्ति.५९.५)३३३।१०१ गङ्गावारिभिरुक्षिताः ३६८।४१ गर्वं नोद्वहते न ( भर्तृ.सं. ४८२) ५३।२६८ गङ्गासागर संगमे २४८८४ मा कुरु २३०/२० १६५/५६४ १२६।२९ २०९।१२ गर्वप्रथगुर्जर ३७२।१५३ गर्वायसे विक्रचकोर १५३।६ | गर्वावेशविशाल ३८७१७ गलका (शा. प. ३४७७) गतानुगतिको (हि. १.१० ) गता सा किं स्थानं ९।१२२ | गतास्ताभ्रातृ ( राघवदेव ) १३७।६१ | गतास्ते दिवसा यत्र १०९।२२३ | गते तस्मिन्भानौ (भलट. १२) १३६।५४ | गतेनापि न (शा.प.४१२६) ८७ ३४ गतेऽपि वयसि (सु. २६४५) गङ्गोत्तुङ्गतरङ्गरि ३७१।११० गते प्रेमाबन्धे (अमरु. ४३) गच्छ गच्छसि (काव्या.२.१४१) ३३०।१ गते मुखच्छद (शिशु . १७.६७) १२७।१६ | गलिता (शा.प. ४११७) गच्छति न तृप्तिमेतत् २७३ | ४ | गर्भङ्गः स्वरो हीनो ७३।९ | गले पाशस्ती (शा. प. ९३१) गच्छन्ति क्वाजि (शा.प.५५१) १९८ ४१ गते शोको न (चा. नी. १३.२) १५९ / २७७ गच्छामीति मयो ३२९।२२ | गते सुहृदि शत्रुतां (सु. ३२०३) ६७।५३ गच्छाम्यच्युत (कुव. १५५) २४।१५४ | गतैः सहावैः (किरात. ८. २९) गजकदम्बक (शिशु. ६.२६) ३४१।३२ गतोऽस्मि तीरं (नीतिप्र. ७) गजपतिद्वयसीर (शिशु. ६.५५ ) ३४६।१६ गत्वा द्वारवतीं (सूक्ति. ८९.२) गजभुजंगमयोरपि (भर्तृ. २.८७ ) ९२।६८ गत्वा नूनं (शिशु. १८.६३) गजव्रजाक्रमण (शिशु. १७.६५) १२७।१४ | गदोदन्ता दन्ताः गवादीनां पयोऽन्ये (सु. ८५४) गवार्थे ब्राह्मणा ३३८।७४ गवाशनानां स शृणोति २१७|४५ | गवीशपत्रो नगजाति गतागतकुतूहलं गता गीता नाशं ४४।२ गन्धः सुवर्णे (चा. नी. ९.३) १७३/८५३ १६०।३०९ | गन्धमुद्धत (किरात. ९.३१) ३००४६ गन्धर्वनगरा (शा.प. ४१२३) ३७२।१५२ गन्तुं प्रिये वदति गजस्य पङ्कमनस्य २३१।५५ | गन्तव्या राजसभा गजाननाय महसे २। ३ गणयति (सु. २३०२) ४४।१, ३६४।२४ गणयन्ति नापशब्दं (सु.१५२ ) ३७|१० ३५/८ ३१५/३४ गन्तुं सत्वर (सु. १७१२) गन्तुर्विवस्वदुदये (सूक्ति. ३७.३) २१३।६८ २०७/१ २९८४ २१२।३२ २१२।३१ २४०।१२७ ११२।२७८ २३८७४ १२०।१३९ २८९/५८ ३७२।१४७ २३२।७६ ४५/५ ३८३।२६७ ८७/२३ १३।५ १३।२ ११३॥४ ३६५ ४८ गाङ्गमम्बु (काव्यप्र.१०.१३८) २२१।१२ १३०।९३ | गाङ्गयामुनयोगेन तुल्यं ७६।४० गाजी जलालुदीन गाढं गुणवती १५१।३६४ ३२९।१० | गाढं प्रौढाङ्गनाभिः ३३९।१२० | गाढकान्तदशन (सा.द. ४.९) ३२९२८ | गाढालिङ्गन (अमरु. ४०) १५७/२०७ २९५/७२ १०४/८५ ३१६।७५
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy