________________
सस्थाननिर्देशमनुक्रमकोशः
उपकारः (शा.प. ६४९) १५९।४२ | उपहितं शिशि (रघु. ९.३१) उपकार (किरात. २.४३.) १७५/९३२ उपसंध्यमास्त ( शिशु. ९.५ ) २०९१९ | उपकारं (का.नी. ९.१०) ३८९।४५२ उपादाता यावन्न भव १२९५६ | उपकारगृही (चा. नी. २२) १४९ । ३१४ उपाधिभिः संतत ८२/२ उपकारपरः (शिशु. १६.२२) ५९/२०० ८२|३ | उपकारमेव तनुते (रसगंगाधर) ४७ १०४ २३८।६८ उपकाराच (पंच. २.३७) १६५/५२६ १५६।१३९ | उपकारिणि विश्रब्धे (सु. ३०६१) ७५/२ ३४२।६८ उपकारिणि वीत (सु. ३०६१) ४९ । १६३ ८२।१ उपकारिषु यः (पंच. १.२७० ) ४६ ४० ८२।१३ | उपकारेण दूयन्ते (सु. २०२ ) ८०१२४ ८२।२० | उपकारोऽपि नीचानां ५४।१०
उद्यद्वालाङ्कुर (शा.प. १२३५) १३८।७६ उद्यद्विदुमकान्ति (रा. १. १७) ३३३ । ९३ उद्यन्त्वमूनि (शा.प. ७४१) उद्यनादं धन्विभि
उद्यमं साहसं धैर्य (विक्रम. ६८) उद्यमेन हि (पंच. २.१३८ ) उद्यानपालकल
उद्योगः कलहः
उद्योगः क्षयमेति उद्योगः खलु कर्तव्यः उद्योगिनः करालम्ब
उद्योगिनं (घट. नी. १३) उद्वाहारोपिताद्रक्षत
५७/१२८
-५८।१८८
४८/१४७ ३००।६३
उद्वृत्तदैत्यपृतना (सु.५०) उद्वेजयति दरिद्र् उन्नतं पद (का.प्र.१०.४३८) ५९।२१४ उन्नतावनतभा (कुमार.८.६९) ३००। ३१ | उन्नतेषु शशिनः (कुमार. ८ . ६६ ) २९९।२९ उन्नमय्य सकच (शा.प.५०९) १८२।३७ उन्नमितैक (अ.शा. ३.११) २०८/३९ उन्नम्य दूरं मु (सूक्ति.६५.२९) ३४२/७५ | उपचितेषु (शिशु. ६.६३.) उन्नादाम्बुदवर्धि
१३।४९ | उपकृतमनेन (शा. प. ३५२ ) १६।४७ | उपकृतिरेव (सु. ४१७) १७०।७६२ | उपकृतिसाहसिक (सु. २५०) उपगूढवेलमल ( शिशु. ९.३८) उपचरितव्याः (शा.प.२३६) उपचारः कर्तव्यो उपचारानुनयास्ते
उपचितावयवा (रघु. ९.४४)
३४७१८
१८३।६८
११९
उपजीवति स्म (शिशु. ९.३२.) ३००/५७ उन्नालनाभिपङ्केरुह इव उपताप्यमान ( शिशु. ९.६५) उन्निद्रकन्दलद (शा.प.३८७५) ३४१।४८ | उपदेशो हि (पंच. १.४२०) उन्निद्रकोकन (का. प्र. ५.११४) ३२७१८ उपनदिपुलिने उन्मीलद्रसबिन्दु २४१।१२८ | उपनयनविवाहावुत्स उन्मीलद्वदनेन्दु (सूक्ति. ५३. ३) २५७/२६ उपनिषदः परिपीता
२८८/२९ ३९/४ २४२।२६९
९९।१२
२५१।२४
३१०।४
)
उन्मीलन्ति (सा.द.१०.७९) २९०।७३ उपनेतुमुन्नतिमते (शिशु. ९.७२) उन्मीलन्ति निशा ३२४/५२ | उपपत्तिभिरम्लानां (सु. १४२ उन्मीलन्ति (सूक्ति.७२.११) ३०३।१३१ उपबर्हमम्बुजदृशो उन्मीलन्नयनान्त २८३।१६१ | उपभुक्तखदिरवी उम्मीलन्मधु (सा.द. १०.४) ३३५।१४४ उपभोक्तुं न
उपययौ तनुतां मधु
उन्मीलन्मुकु (मालती. १.४१ ) २८३ । १४९ उपभोगकातराणां (सु. ४८२) उन्मीलयन्ति कुसु २३८।७५ | उपमा कालिदासस्य उन्मीलितं तूलि (कुमार. १. ३२ ) २५५।१९ उन्मुक्ताभिर्दिवस (सूक्ति.६ ९.५) २९६।५ उन्मूलितालान (नैषध. ७.८५) २६७१३५१ उन्मृष्टं कुच उन्मृष्टपत्राः (शा.प.३८४८) ३३८/६९ उन्मेषं यो (का.प्र.१०.४१६) ३१३।६० उपकर्ताधिकार (हि. २.९५ ) १४७/२०५ उपकर्तुमप्रकाशं (सु.२५२) उपकर्तु प्रियं (शा.प. २३१) उपकर्तुं यथा (दृ.श.१३)
४८।१४८ उपवनतरुनृत्या
४७ १०९
१७१७८८
३०९।१ ३३२/५४
उपाध्यायश्च वैद्य उपानीतं दूरात्परि
उपायज्ञो
१७४१८८७
१५७/१८९
२३७/५०
-३८४१२९१
उपार्जितानां वित्ता (पंच. २.१५७) ६९।१० उपेक्षितः क्षी (पंच. १.२५८) १५१।३८० उपैति घनमण्डली
३४१।९७ उपैति सस्यं परि (किरात. ४. २२) ३४४ । १८ उपोढरागेण वि (शा. प. ३६३४) २९९।१९ उप्ता कीर्तिलता १२१।१५६
उभौ श्वेतौ पक्षौ (शा. प. ८९४) ८६ ।१३ उमामिमां समुद्वीक्ष्य उरःस्थल को
३०।१२
।
२०२८०
उरसि निहितस्ता ( अमरु. ३१) २९८।१७
उरसि फणिपतिः शिखी
उरसि मुरभिदः का
उरस्तव पयोधराङ्कि उरोज चक्र मनो
उरोरुहादुद्गमितैः पयो उरोरुहाम्भोरुहदर्श
१५
३३१।३७
२९४।३४
८२।४६
३६५।३२ उषसि परिवर्तयन्त्या
१५७|१६७ | उषसि मलयवासी
७२।३२
उष्णालुः शिशिरे
३७/६३
उष्णालुः क्वचिदर्क
२४५/२
२०३।९६
३५६।१७
२६७/३२७
८९।१०
३१९/२५ उवपतेश्च स्फटिकाश्मनश्च ३८६।३७० उल्बेन संवृतस्त ३७२।१४० उल्लङ्कयापि सखी (शा.प. ३४४४) २८७१८
उल्लापयन्त्या (शा. प. ३५११)
२९२।१
३९/२१
उल्लास्य कालक (का.प्र. ४.५४) १३३।१० ३२१।१६ | उशना वेद (भा. १३.२२३९) ३४८/२०
३२८।६
३२६।१८
३३७/५२
२६।१९५
३३२/४८
ऊ
उपरि करवालधारा (रसगंगाधर ) ४८।१२७ उपरिगतं हि सवर्ण
१८९।४७
ऊरुः कुरङ्ग (सा.द. १०.४३) २६८।३९० २१।९३ | उपरि धनं घन ( मुद्वारा. १.२१) ३४२।८२ ऊरुद्वयं मृगदृशः (अमरु. १३७) २७१।३७ उपरिजतरु ( शिशु. ७.४९) ३३४।११३ | ऊरुप्रकाण्डद्वि (नैषध.७.९५) ३६९/३९४ उपरि पयो (शा. प. ३८८४) ३४२।८१ ऊरुमूलचपले (शिशु. १०.६७) ३१७/१८ उपरि पीनपयोधर २६६।२९९ | ऊरू रम्भा दृगपि २७९/६४ ३३४।१२७ | ऊर्जितं सज्जनं दृष्ट्वा (दृ.श. ३५) ५४८ ऊर्जा नैष दधा (शा.प. १२१०) २३३ ९६ ऊर्ध्वं नीरपवृन्दमै
४६।३८ उपशम (शान्ति. ३.३२) ३८३।२४९ १६८।६७२ | उपहरणं विभवानां (शा. प. ९२ ) ४।२५
२७२।६५