________________
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
mmar
--
॥३४॥ चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः। नासमीक्ष्य शेषः शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्तन्ते तस्माच्छेषं परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३५॥ अनायके न न रक्षयेत् ॥ ५७ ॥ कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी । वस्तव्यं न वसेद्वहुनायके । स्त्रीनायके न वस्तव्यं न वसेद्वाल- कुपुत्रेण कुलं नष्टं तन्नष्टं यन्न दीयते ॥५८ ॥ बर्बरश्च नायके ॥ ३६ ॥ सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि तपस्वी स्थाच्छ्रश्चाप्यकृतत्रणः । मद्यपा स्त्री सती राजनिति स्पृशेत् । सर्वान्परित्यजेदान्स्वाध्यायस्य विरोधिनः ॥ ३७॥ न श्रद्दधामहे ॥ ५९॥ नाग्निस्तृप्यति काष्ठानां नापगानां अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् । कर्मणां फलम- महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना स्तीति मनसा त्रितयं चरेत् ॥ ३८ ॥ प्राणातिपातः ॥ ६० ॥ सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निवृतिः । स्तैन्यं च परदाराभिमर्शनम् । त्रीणि पापानि विदुषा नित्यशः तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ६१ ॥ परिवर्जयेत् ॥ ३९ ॥ न कश्चिदपि जानाति किं कस्य श्वो वजत्यधः प्रयात्युच्चैनरः खैरेव चेष्टितैः । अधः कूपस्य भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धि- खनक ऊर्ध्व प्रासादकारकः ॥ ६२ ॥ कुर्यान्न परदारेच्छां मान् ॥ ४० ॥ अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् । विश्वासं स्त्रीषु वर्जयेत् । हतो दशास्यः सीतार्थी हतः विचिन्त्य तदनुष्ठेयं कर्म हेयं ततोऽन्यथा ॥ ४१ ॥ पत्न्या विदूरथः ॥ ६३ ॥ न मद्यव्यसनी क्षीबः कुर्याउपकारः परो धर्मः परार्थं मर्म नैपुणम् । पात्रे दानं परः द्वेतालचेष्टितम् । वृष्णयो हि ययुः क्षीबास्तृणैः प्रहरणैः कामः परो मोक्षो वितृष्णता ॥ ४२ ॥ अञ्जनस्य क्षयं क्षयम् ॥ ६४ ॥ दानं सत्त्वाश्रितं कुर्यान्न पश्चात्तापवान्भदृष्ट्वा वल्मीकस्य तु संचयम् । अवन्ध्यं दिवसं कुयादाना- वेत् । बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥६५॥ ध्ययनकर्मसु ॥ ४३ ॥ परदारा न गन्तव्याः सर्ववर्णेषु न स्त्रीजितः प्रमूढः स्याद्वाढरागवशीकृतः । पुत्रशोकादकर्हिचित् । न हीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥४४॥ शरथो जीवं जायाजितोऽत्यजत् ॥६६॥ क्षिपेद्वाक्यमात्रा खस्रा दुहित्रा वा नैकशय्यासनो भवेत् । बलवानि- शराघोरान्न पारुष्यविषप्लतान् । वाक्पारुष्यरुषा चक्रे भीमः न्द्रियग्रामो विद्वांसमपि कर्षति ॥४५॥ परदारपरद्रव्य
कुरुकुलक्षयम् ॥ ६७ ॥ परेषां क्लेशदं कुर्यान्न पैशुन्य परद्रोहपराङ्मुखः। गङ्गा ब्रूते कदागत्य मामयं पावयिष्यति प्रभुप्रियम् । पैशुन्येन गतौ राहोश्चन्द्राळ भक्षणीयताम् ॥ ४६ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । ॥ ६८ ॥ कुर्यान्नीचजनाभ्यस्ता न याच्आं मानहारिणीम् । महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥ ४७ ॥ बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः ॥ ६९॥ वक्रैः स्त्रीबालस्वामिमित्रघ्नो गोप्नो विश्वासघातकः । सुरापो ब्रह्महा करतरैलुब्धैन कुर्यात्प्रीतिसंगतिम् । वसिष्ठस्याहरद्धेनुं विश्वाचोरो यान्त्येते सर्वनारकान् ॥ ४८ ॥ कूटसाक्षी मृषावादी मित्रो निमन्त्रितः ॥ ७० ॥ तीव्र तपसि लीनानामिन्द्रियश्चासदनुशास्ति वै । ते मोहमृत्यवः सर्वे तथा ये वेद- याणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठं कण्ठे जग्राह निन्दकाः ॥ ४९ ॥ घटं भिन्द्यात्पटं छिन्द्यात्कुर्याद्रासभ- | मेनकाम् ॥ ७१ ॥ भक्तं रक्तं सदासक्तं निर्दोष न परिनिःस्वनम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥५०॥ त्यजेत् । रामस्त्यक्त्वा सती सीतां शोकशल्याकुलोऽभवत् न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री ॥ ७२ ॥ वर्जयेदिन्द्रियजयी निर्जने जननीमपि । पुत्रीच भूतेषु दानं च मधुरा च वाक् ॥५१॥ विवादो कृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ७३ ॥ प्रभुप्रसादे धनसंबन्धो याचनं स्त्रीषु संगतिः । आदानमग्रतः स्थानं विश्वासं न कुर्यात्स्वमसंनिभे । नन्देन मन्त्री निक्षिप्तः मैत्रीभङ्गस्य हेतवः ॥५२॥ दर्शितानि कलत्राणि गृहे शकटारोऽपि बन्धने ॥ ७४ ॥ अप्युन्नतपदारूढः पूज्यान्नैमुक्तमशङ्कितम् । कथितानि रहस्सानि सौहृदं किमतः | वापमानयेत् । नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमानपरम् ॥ ५३ ॥ दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते । नात् ॥ ७५ ॥ हितोपदेशं शृणुयात्कुर्वीत च यथोदितम् । भिन्नश्लिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी ॥ ५४ ॥ विदरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ ७६ ॥ न ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री | पुत्रायत्तमैश्वर्यं कुर्यादायः कथंचन । पुत्राप्तिप्रभुत्वोऽभूद्धृतविवाहश्च न तु पुष्टविपुष्टयोः ॥ ५५ ॥ उत्तमा आत्मना | राष्ट्रस्तृणोपमः ॥ ७७ ॥ श्रुतिस्मृत्युक्तमाचारं न त्यजेख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुला- | साधुसेवितम् । दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मक्रियामुख्याताः श्वशुराच्चाधमाधमाः ॥५६॥ ऋणशेषश्वामि- चाम् ॥ ७८ ॥ नदीनां नखिनां चैव शुङ्गिणां शस्त्र
१ असल्यवादिसाक्षी. २ वशीकरणम्.